Skip to main content

Texts 19-22

Sloka 19-22

Devanagari

Dévanágarí

नमुचि: शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽसुर: ।
हयग्रीव: शङ्कुशिरा विप्रचित्तिरयोमुख: ॥ १९ ॥
पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कल: ।
दैतेया दानवा यक्षा रक्षांसि च सहस्रश: ॥ २० ॥
सुमालिमालिप्रमुखा: कार्तस्वरपरिच्छदा: ।
प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥ २१ ॥
अभ्यर्दयन्नसम्भ्रान्ता: सिंहनादेन दुर्मदा: ।
गदाभि: परिघैर्बाणै: प्रासमुद्गरतोमरै: ॥ २२ ॥

Text

Verš

namuciḥ śambaro ’narvā
dvimūrdhā ṛṣabho ’suraḥ
hayagrīvaḥ śaṅkuśirā
vipracittir ayomukhaḥ
namuciḥ śambaro ’narvā
dvimūrdhā ṛṣabho ’suraḥ
hayagrīvaḥ śaṅkuśirā
vipracittir ayomukhaḥ
pulomā vṛṣaparvā ca
prahetir hetir utkalaḥ
daiteyā dānavā yakṣā
rakṣāṁsi ca sahasraśaḥ
pulomā vṛṣaparvā ca
prahetir hetir utkalaḥ
daiteyā dānavā yakṣā
rakṣāṁsi ca sahasraśaḥ
sumāli-māli-pramukhāḥ
kārtasvara-paricchadāḥ
pratiṣidhyendra-senāgraṁ
mṛtyor api durāsadam
sumāli-māli-pramukhāḥ
kārtasvara-paricchadāḥ
pratiṣidhyendra-senāgraṁ
mṛtyor api durāsadam
abhyardayann asambhrāntāḥ
siṁha-nādena durmadāḥ
gadābhiḥ parighair bāṇaiḥ
prāsa-mudgara-tomaraiḥ
abhyardayann asambhrāntāḥ
siṁha-nādena durmadāḥ
gadābhiḥ parighair bāṇaiḥ
prāsa-mudgara-tomaraiḥ

Synonyms

Synonyma

namuciḥ — Namuci; śambaraḥ — Śambara; anarvā — Anarvā; dvimūrdhā — Dvimūrdhā; ṛṣabhaḥ — Ṛṣabha; asuraḥ — Asura; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; vipracittiḥ — Vipracitti; ayomukhaḥ — Ayomukha; pulomā — Pulomā; vṛṣaparvā — Vṛṣaparvā; ca — also; prahetiḥ — Praheti; hetiḥ — Heti; utkalaḥ — Utkala; daiteyāḥ — the Daityas; dānavāḥ — the Dānavas; yakṣāḥ — the Yakṣas; rakṣāṁsi — the Rākṣasas; ca — and; sahasraśaḥ — by the thousands; sumāli-māli-pramukhāḥ — others, headed by Sumāli and Māli; kārtasvara — of gold; paricchadāḥ — dressed in ornaments; pratiṣidhya — keeping back; indra-senā-agram — the front of Indra’s army; mṛtyoḥ — for death; api — even; durāsadam — difficult to approach; abhyardayan — harassed; asambhrāntāḥ — without fear; siṁha-nādena — with a sound like a lion; durmadāḥ — furious; gadābhiḥ — with clubs; parighaiḥ — with iron-studded bludgeons; bāṇaiḥ — with arrows; prāsa-mudgara-tomaraiḥ — with barbed missiles, mallets and lances.

namuciḥ — Namuci; śambaraḥ — Śambara; anarvā — Anarvā; dvimūrdhā — Dvimūrdhā; ṛṣabhaḥ — Ṛṣabha; asuraḥ — Asura; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; vipracittiḥ — Vipracitti; ayomukhaḥ — Ayomukha; pulomā — Pulomā; vṛṣaparvā — Vṛṣaparvā; ca — také; prahetiḥ — Praheti; hetiḥ — Heti; utkalaḥ — Utkala; daiteyāḥ — Daityové; dānavāḥ — Dānavové; yakṣāḥ — Yakṣové; rakṣāṁsi — Rākṣasové; ca — a; sahasraśaḥ — v tisících; sumāli-māli-pramukhāḥ — další, které vedli Sumāli a Māli; kārtasvara — ze zlata; paricchadāḥ — s ozdobami; pratiṣidhya — zadržující; indra-senā-agram — čelo Indrova vojska; mṛtyoḥ — pro smrt; api — dokonce; durāsadam — obtížné se přiblížit; abhyardayan — sužováni; asambhrāntāḥ — beze strachu; siṁha-nādena — s hlasem lva; durmadāḥ — zuřiví; gadābhiḥ — s kyji; parighaiḥ — s holemi pobitými železnými hřeby; bāṇaiḥ — se šípy; prāsa-mudgara-tomaraiḥ — s ozubenými střelami, palicemi a kopími.

Translation

Překlad

Many hundreds and thousands of demons, demi-demons, Yakṣas, Rākṣasas [man-eaters] and others, headed by Sumāli and Māli, resisted the armies of King Indra, which even death personified cannot easily overcome. Among the demons were Namuci, Śambara, Anarvā, Dvimūrdhā, Ṛṣabha, Asura, Hayagrīva, Śaṅkuśirā, Vipracitti, Ayomukha, Pulomā, Vṛṣaparvā, Praheti, Heti and Utkala. Roaring tumultuously and fearlessly like lions, these invincible demons, all dressed in golden ornaments, gave pain to the demigods with weapons like clubs, bludgeons, arrows, barbed darts, mallets and lances.

Proti vojskům krále Indry, jež ani zosobněná smrt nemůže snadno překonat, se postavilo mnoho stovek a tisíců démonů, polodémonů, Yakṣů, Rākṣasů (lidojedů) a dalších, které vedli Sumāli a Māli. Mezi démony byli Namuci, Śambara, Anarvā, Dvimūrdhā, Ṛṣabha, Asura, Hayagrīva, Śaṅkuśirā, Vipracitti, Ayomukha, Pulomā, Vṛṣaparvā, Praheti, Heti a Utkala. Všichni tito nepřemožitelní démoni se zlatými ozdobami na těle, řvoucí zuřivě a nebojácně jako lvi, sužovali polobohy kyji, holemi, šípy, ozubenými střelami, palicemi a kopími.