Skip to main content

Text 16

VERSO 16

Devanagari

Devanagari

तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमान: शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान् विलम्बमान: सर्वानेवानुपर्येति तावद्भ‍िरनुवत्सरै: प्रायेण हि सर्वेषामशान्तिकर: ॥ १६ ॥

Text

Texto

tata upariṣṭād yojana-lakṣa-dvayāt pratīyamānaḥ śanaiścara ekaikasmin rāśau triṁśan māsān vilambamānaḥ sarvān evānuparyeti tāvadbhir anuvatsaraiḥ prāyeṇa hi sarveṣām aśāntikaraḥ.
tata upariṣṭād yojana-lakṣa-dvayāt pratīyamānaḥ śanaiścara ekaikasmin rāśau triṁśan māsān vilambamānaḥ sarvān evānuparyeti tāvadbhir anuvatsaraiḥ prāyeṇa hi sarveṣām aśāntikaraḥ.

Synonyms

Sinônimos

tataḥ — that (Jupiter); upariṣṭāt — above; yojana-lakṣa-dvayāt — by a distance of 1,600,000 miles; pratīyamānaḥ — is situated; śanaiścaraḥ — the planet Saturn; eka-ekasmin — in one after another; rāśau — zodiac signs; triṁśat māsān — for a period of thirty months in each; vilam-bamānaḥ — lingering; sarvān — all twelve signs of the zodiac; eva — certainly; anuparyeti — passes through; tāvadbhiḥ — by so many; anuvatsaraiḥ — Anuvatsaras; prāyeṇa — almost always; hi — indeed; sarveṣām — to all the inhabitants; aśāntikaraḥ — very troublesome.

tataḥ — esse (Júpiter); upariṣṭāt — acima de; yojana-lakṣa-dvayāt — a uma distância de 2.560.000 quilômetros; pratīyamānaḥ — está situado; śanaiścaraḥ — o planeta Saturno; eka-ekasmin — em um após outro; rāśau — signos do zodíaco; triṁśat māsān — por um período de trinta meses em cada; vilambamānaḥ — demorando; sarvān — todos os doze signos do zodíaco; eva — decerto; anuparyeti — passa por; tāvadbhiḥ — durante esse mesmo tanto de; anuvatsaraiḥ — Anuvatsaras; prāyeṇa — quase sempre; hi — na verdade; sarveṣām — para todos os habitantes; aśāntikaraḥ — traz muitos problemas.

Translation

Tradução

Situated 1,600,000 miles above Jupiter, or 12,000,000 miles above earth, is the planet Saturn, which passes through one sign of the zodiac in thirty months and covers the entire zodiac circle in thirty Anuvatsaras. This planet is always very inauspicious for the universal situation.

A 2.560.000 quilômetros acima de Júpiter, ou a 19.200.000 quilômetros acima da Terra, está o planeta Saturno, que passa por um signo do zodíaco em trinta meses e cobre todo o círculo do zodíaco em trinta Anuvatsaras. Esse planeta é sempre muito inauspicioso para a situação universal.