Skip to main content

Text 16

Sloka 16

Devanagari

Dévanágarí

तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमान: शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान् विलम्बमान: सर्वानेवानुपर्येति तावद्भ‍िरनुवत्सरै: प्रायेण हि सर्वेषामशान्तिकर: ॥ १६ ॥

Text

Verš

tata upariṣṭād yojana-lakṣa-dvayāt pratīyamānaḥ śanaiścara ekaikasmin rāśau triṁśan māsān vilambamānaḥ sarvān evānuparyeti tāvadbhir anuvatsaraiḥ prāyeṇa hi sarveṣām aśāntikaraḥ.
tata upariṣṭād yojana-lakṣa-dvayāt pratīyamānaḥ śanaiścara ekaikasmin rāśau triṁśan māsān vilambamānaḥ sarvān evānuparyeti tāvadbhir anuvatsaraiḥ prāyeṇa hi sarveṣām aśāntikaraḥ.

Synonyms

Synonyma

tataḥ — that (Jupiter); upariṣṭāt — above; yojana-lakṣa-dvayāt — by a distance of 1,600,000 miles; pratīyamānaḥ — is situated; śanaiścaraḥ — the planet Saturn; eka-ekasmin — in one after another; rāśau — zodiac signs; triṁśat māsān — for a period of thirty months in each; vilam-bamānaḥ — lingering; sarvān — all twelve signs of the zodiac; eva — certainly; anuparyeti — passes through; tāvadbhiḥ — by so many; anuvatsaraiḥ — Anuvatsaras; prāyeṇa — almost always; hi — indeed; sarveṣām — to all the inhabitants; aśāntikaraḥ — very troublesome.

tataḥ — ten (Jupiter); upariṣṭāt — nad; yojana-lakṣa-dvayāt2 560 000 kilometrů daleko; pratīyamānaḥ — nachází se; śanaiścaraḥ — planeta Saturn; eka-ekasmin — jedním za druhým; rāśau — znamení zvěrokruhu; triṁśat māsān — v každém po dobu třiceti měsíců; vilam-bamānaḥ — setrvává; sarvān — všech dvanáct znamení zvěrokruhu; eva — jistě; anuparyeti — prochází; tāvadbhiḥ — tolika; anuvatsaraiḥ — Anuvatsarami; prāyeṇa — téměř vždy; hi — vskutku; sarveṣām — všem obyvatelům; aśāntikaraḥ — velmi znepokojující.

Translation

Překlad

Situated 1,600,000 miles above Jupiter, or 12,000,000 miles above earth, is the planet Saturn, which passes through one sign of the zodiac in thirty months and covers the entire zodiac circle in thirty Anuvatsaras. This planet is always very inauspicious for the universal situation.

Ve vzdálenosti 2 560 000 kilometrů nad Jupiterem — čili 19 200 000 kilometrů nad Zemí — je planeta Saturn, která prochází každým znamením zvěrokruhu třicet měsíců a celým zvěrokruhem projde za třicet Anuvatsar. Je vždy velmi nepříznivá pro situaci ve vesmíru.