Skip to main content

Text 23

Sloka 23

Devanagari

Dévanágarí

या ह्युपयुञ्जानानां मुखनिर्वासितो वायु: समन्ताच्छतयोजनमनुवासयति ॥ २३ ॥

Text

Verš

yā hy upayuñjānānāṁ mukha-nirvāsito vāyuḥ samantāc chata-yojanam anuvāsayati.
yā hy upayuñjānānāṁ mukha-nirvāsito vāyuḥ samantāc chata-yojanam anuvāsayati.

Synonyms

Synonyma

yāḥ — which (those flows of honey); hi — indeed; upayuñjānānām — of those who drink; mukha-nirvāsitaḥ vāyuḥ — the air emanating from the mouths; samantāt — all around; śata-yojanam — up to one hundred yojanas (eight hundred miles); anuvāsayati — makes sweetly flavored.

yāḥ — které (tyto proudy medu); hi — jistě; upayuñjānānām — těch, kteří pijí; mukha-nirvāsitaḥ vāyuḥ — vzduch vycházející z úst; samantāt — všude kolem; śata-yojanam — až do vzdálenosti sta yojanů (1 280 kilometrů); anuvāsayati — naplňuje sladkou vůní.

Translation

Překlad

The air carrying the scent from the mouths of those who drink that honey perfumes the land for a hundred yojanas around.

Vzduch nesoucí vůni z úst těch, kdo pijí tento med, provoňuje zemi do vzdálenosti sta yojanů.