Skip to main content

Text 8

VERSO 8

Devanagari

Devanagari

सांख्यायन: पारमहंस्यमुख्यो
विवक्षमाणो भगवद्विभूती: ।
जगाद सोऽस्मद्गुरवेऽन्विताय
पराशरायाथ बृहस्पतेश्च ॥ ८ ॥

Text

Texto

sāṅkhyāyanaḥ pāramahaṁsya-mukhyo
vivakṣamāṇo bhagavad-vibhūtīḥ
jagāda so ’smad-gurave ’nvitāya
parāśarāyātha bṛhaspateś ca
sāṅkhyāyanaḥ pāramahaṁsya-mukhyo
vivakṣamāṇo bhagavad-vibhūtīḥ
jagāda so ’smad-gurave ’nvitāya
parāśarāyātha bṛhaspateś ca

Synonyms

Sinônimos

sāṅkhyāyanaḥ — the great sage Sāṅkhyāyana; pāramahaṁsya-mukhyaḥ — the chief of all transcendentalists; vivakṣamāṇaḥ — while reciting; bhagavat-vibhūtīḥ — the glories of the Lord; jagāda — explained; saḥ — he; asmat — of me; gurave — unto the spiritual master; anvitāya — followed; parāśarāya — unto the sage Parāśara; atha bṛhaspateḥ ca — also to Bṛhaspati.

sāṅkhyāyanaḥ — ο grande sábio Sāṅkhyāyana; pāramahaṁsya-mukhyaḥ — ο principal entre todos os transcendentalistas; vivakṣamāṇaḥ — enquanto recitava; bhagavat-vibhūtīḥ — as glórias do Senhor; jagāda — explicou; saḥ — ele; asmat — meu; gurave — ao mestre espiritual; anvitāya — acompanhado; parāśarāya — aο sábio Parāśara; atha bṛhaspateḥ ca — também a Bṛhaspati.

Translation

Tradução

The great sage Sāṅkhyāyana was the chief amongst the transcendentalists, and when he was describing the glories of the Lord in terms of Śrīmad-Bhāgavatam, it so happened that my spiritual master, Parāśara, and Bṛhaspati both heard him.

Ο grande sábio Sāṅkhyāyana era ο principal entre os transcendentalistas, e, enquanto descrevia as glórias do Senhor em termos do Śrīmad-Bhāgavatam, sucedeu que tanto Parāśara, meu mestre espiritual, quanto Bṛhaspati, ouviram-no falar.