Skip to main content

Text 8

Sloka 8

Devanagari

Dévanágarí

सांख्यायन: पारमहंस्यमुख्यो
विवक्षमाणो भगवद्विभूती: ।
जगाद सोऽस्मद्गुरवेऽन्विताय
पराशरायाथ बृहस्पतेश्च ॥ ८ ॥

Text

Verš

sāṅkhyāyanaḥ pāramahaṁsya-mukhyo
vivakṣamāṇo bhagavad-vibhūtīḥ
jagāda so ’smad-gurave ’nvitāya
parāśarāyātha bṛhaspateś ca
sāṅkhyāyanaḥ pāramahaṁsya-mukhyo
vivakṣamāṇo bhagavad-vibhūtīḥ
jagāda so ’smad-gurave ’nvitāya
parāśarāyātha bṛhaspateś ca

Synonyms

Synonyma

sāṅkhyāyanaḥ — the great sage Sāṅkhyāyana; pāramahaṁsya-mukhyaḥ — the chief of all transcendentalists; vivakṣamāṇaḥ — while reciting; bhagavat-vibhūtīḥ — the glories of the Lord; jagāda — explained; saḥ — he; asmat — of me; gurave — unto the spiritual master; anvitāya — followed; parāśarāya — unto the sage Parāśara; atha bṛhaspateḥ ca — also to Bṛhaspati.

sāṅkhyāyanaḥ — velký mudrc Sāṅkhyāyana; pāramahaṁsya-mukhyaḥ — nejlepší ze všech transcendentalistů; vivakṣamāṇaḥ — při přednášení; bhagavat-vibhūtīḥ — sláva Pána; jagāda — vysvětlil; saḥ — on; asmat — mému; gurave — duchovnímu mistrovi; anvitāya — následoval; parāśarāya — mudrci Parāśarovi; atha bṛhaspateḥ ca — také Bṛhaspatimu.

Translation

Překlad

The great sage Sāṅkhyāyana was the chief amongst the transcendentalists, and when he was describing the glories of the Lord in terms of Śrīmad-Bhāgavatam, it so happened that my spiritual master, Parāśara, and Bṛhaspati both heard him.

Velký mudrc Sāṅkhyāyana byl nejlepší mezi transcendentalisty, a když popisoval slávu Pána slovy Śrīmad-Bhāgavatamu, stalo se, že ho slyšel můj duchovní mistr Parāśara a také Bṛhaspati.