Skip to main content

Text 16

Text 16

Devanagari

Devanagari

एवं सञ्चिन्त्य भगवान् स्वराज्ये स्थाप्य धर्मजम् ।
नन्दयामास सुहृद: साधूनां वर्त्म दर्शयन् ॥ १६ ॥

Text

Texto

evaṁ sañcintya bhagavān
sva-rājye sthāpya dharmajam
nandayām āsa suhṛdaḥ
sādhūnāṁ vartma darśayan
evaṁ sañcintya bhagavān
sva-rājye sthāpya dharmajam
nandayām āsa suhṛdaḥ
sādhūnāṁ vartma darśayan

Synonyms

Palabra por palabra

evam — thus; sañcintya — thinking within Himself; bhagavān — the Personality of Godhead; sva-rājye — in his own kingdom; sthāpya — installing; dharmajam — Mahārāja Yudhiṣṭhira; nandayām āsa — gladdened; suhṛdaḥ — the friends; sādhūnām — of the saints; vartma — the path; darśayan — by indicating.

evam — de esa manera; sañcintya — pensando para Sí; bhagavān — la Personalidad de Dios; sva-rājye — en su propio reino; sthāpya — instalando; dharmajam — a Mahārāja Yudhiṣṭhira; nandayām āsa — contento; suhṛdaḥ — los amigos; sādhūnām — de los santos; vartma — el sendero; darśayan — por indicar.

Translation

Traducción

Lord Śrī Kṛṣṇa, thus thinking to Himself, established Mahārāja Yudhiṣṭhira in the position of supreme control of the world in order to show the ideal of administration on the path of piety.

Śrī Kṛṣṇa, pensando para Sí de esa manera, puso a Mahārāja Yudhiṣṭhira en la posición del control supremo del mundo, para mostrar el ideal de la administración en el sendero de la piedad.