Skip to main content

Text 16

Sloka 16

Devanagari

Dévanágarí

एवं सञ्चिन्त्य भगवान् स्वराज्ये स्थाप्य धर्मजम् ।
नन्दयामास सुहृद: साधूनां वर्त्म दर्शयन् ॥ १६ ॥

Text

Verš

evaṁ sañcintya bhagavān
sva-rājye sthāpya dharmajam
nandayām āsa suhṛdaḥ
sādhūnāṁ vartma darśayan
evaṁ sañcintya bhagavān
sva-rājye sthāpya dharmajam
nandayām āsa suhṛdaḥ
sādhūnāṁ vartma darśayan

Synonyms

Synonyma

evam — thus; sañcintya — thinking within Himself; bhagavān — the Personality of Godhead; sva-rājye — in his own kingdom; sthāpya — installing; dharmajam — Mahārāja Yudhiṣṭhira; nandayām āsa — gladdened; suhṛdaḥ — the friends; sādhūnām — of the saints; vartma — the path; darśayan — by indicating.

evam — takto; sañcintya — v duchu uvažující; bhagavān — Osobnost Božství; sva-rājye — v jeho vlastním království; sthāpya — dosadil; dharmajam — Mahārāje Yudhiṣṭhira; nandayām āsa — s radostí; suhṛdaḥ — přátelé; sādhūnām — světců; vartma — cesta; darśayan — naznačením.

Translation

Překlad

Lord Śrī Kṛṣṇa, thus thinking to Himself, established Mahārāja Yudhiṣṭhira in the position of supreme control of the world in order to show the ideal of administration on the path of piety.

Takto uvažuje, dosadil Pán Śrī Kṛṣṇa Mahārāje Yudhiṣṭhira na místo vládce nad celým světem, aby všem ukázal ideál zbožné vlády.