Skip to main content

Texts 41-42

VERSOS 41-42

Devanagari

Devanagari

श्वश्र्वा सञ्चोदिता कृष्णा कृष्णपत्नीश्च सर्वश: ।
आनर्च रुक्‍मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥ ४१ ॥
कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् ।
अन्याश्चाभ्यागता यास्तु वास:स्रङ्‍मण्डनादिभि: ॥ ४२ ॥

Text

Texto

śvaśṛvā sañcoditā kṛṣṇā
kṛṣṇa-patnīś ca sarvaśaḥ
ānarca rukmiṇīṁ satyāṁ
bhadrāṁ jāmbavatīṁ tathā
śvaśṛvā sañcoditā kṛṣṇā
kṛṣṇa-patnīś ca sarvaśaḥ
ānarca rukmiṇīṁ satyāṁ
bhadrāṁ jāmbavatīṁ tathā
kālindīṁ mitravindāṁ ca
śaibyāṁ nāgnajitīṁ satīm
anyāś cābhyāgatā yās tu
vāsaḥ-sraṅ-maṇḍanādibhiḥ
kālindīṁ mitravindāṁ ca
śaibyāṁ nāgnajitīṁ satīm
anyāś cābhyāgatā yās tu
vāsaḥ-sraṅ-maṇḍanādibhiḥ

Synonyms

Sinônimos

śvaśrvā — by her mother-in-law (Kuntī); sañcoditā — encouraged; kṛṣṇā — Draupadī; kṛṣṇa-patnīḥ — Kṛṣṇa’s wives; ca — and; sarvaśaḥ — all of them; ānarca — she worshiped; rukmiṇīm — Rukmiṇī; satyām — Satyabhāmā; bhadrām jāmbavatīm — Bhadrā and Jāmbavatī; tathā — also; kālindīm mitravindām ca — Kālindī and Mitravindā; śaibyām — the descendant of King Śibi; nāgnajitīm — Nāgnajitī; satīm — chaste; anyāḥ — others; ca — as well; abhyāgatāḥ — those who had come there; yāḥ — who; tu — and; vāsaḥ — with clothing; srak — flower garlands; maṇḍana — jewelry; ādibhiḥ — and so on.

śvaśrvā — por sua sogra (Kuntī); sañcoditā — encorajada; kṛṣṇā — Draupadī; kṛṣṇa-patnīḥ — as esposas de Kṛṣṇa; ca — e; sarvaśaḥ — a todas elas; ānarca — adorou; rukmiṇīm — Rukmiṇī; satyām — Satya­bhāmā; bhadrām jāmbavatīm — Bhadrā e Jāmbavatī; tathā — também; kālindīm mitravindām ca — Kālindī e Mitravindā; śaibyām — a des­cendente do rei Śibi; nāgnajitīm — Nāgnajitī; satīm — casta; anyāḥ — outras; ca — bem como; abhyāgatāḥ — aquelas que tinham vindo ali; yāḥ — que; tu — e; vāsaḥ — com roupas; srak — guirlandas de flores; maṇḍana — joias; ādibhiḥ — e assim por diante.

Translation

Tradução

Encouraged by her mother-in-law, Draupadī worshiped all of Lord Kṛṣṇa’s wives, including Rukmiṇī; Satyabhāmā; Bhadrā; Jāmbavatī; Kālindī; Mitravindā, the descendant of Śibi; the chaste Nāgnajitī; and the other queens of the Lord who were present. Draupadī honored them all with such gifts as clothing, flower garlands and jewelry.

Encorajada por sua sogra, Draupadī adorou todas as espo­sas do Senhor Kṛṣṇa, incluindo Rukmiṇī; Satyabhāmā; Bhadrā; Jāmbavatī; Kālindī; Mitravindā, a descendente de Śibi; a casta Nāgnajitī, e as outras rainhas do Senhor que estavam presentes. Draupadī honrou todas essas rainhas com presentes, tais como roupas, guirlandas de flores e joias.