Skip to main content

Text 21

VERSO 21

Devanagari

Devanagari

तास्तथावनता द‍ृष्ट्वा भगवान् देवकीसुत: ।
वासांसि ताभ्य: प्रायच्छत्करुणस्तेन तोषित: ॥ २१ ॥

Text

Texto

tās tathāvanatā dṛṣṭvā
bhagavān devakī-sutaḥ
vāsāṁsi tābhyaḥ prāyacchat
karuṇas tena toṣitaḥ
tās tathāvanatā dṛṣṭvā
bhagavān devakī-sutaḥ
vāsāṁsi tābhyaḥ prāyacchat
karuṇas tena toṣitaḥ

Synonyms

Sinônimos

tāḥ — then; tathā — thus; avanatāḥ — bowed down; dṛṣṭvā — seeing; bhagavān — the Supreme Personality of Godhead; devakī-sutaḥ — Kṛṣṇa, the son of Devakī; vāsāṁsi — the garments; tābhyaḥ — to them; prāyacchat — He returned; karuṇaḥ — compassionate; tena — by that act; toṣitaḥ — satisfied.

tāḥ — a elas; tathā — assim; avanatāḥ — prostradas; dṛṣṭvā — vendo; bhagavān — a Suprema Personalidade de Deus; devakī-sutaḥ — Kṛṣṇa, o filho de Devakī; vāsāṁsi — as roupas; tābhyaḥ — a elas; prāyac­chat — devolveu; karuṇaḥ — compassivo; tena — por aquele ato; toṣi­taḥ — satisfeito.

Translation

Tradução

Seeing them bow down like that, the Supreme Personality of Godhead, the son of Devakī, gave them back their garments, feeling compassionate toward them and satisfied by their act.

Vendo-as prostrarem-se daquela maneira, a Suprema Personalidade de Deus, o filho de Devakī, devolveu-lhes as vestes, sentindo compaixão delas e satisfeito com seu ato.