Skip to main content

ŚB 10.22.21

Devanagari

तास्तथावनता द‍ृष्ट्वा भगवान् देवकीसुत: ।
वासांसि ताभ्य: प्रायच्छत्करुणस्तेन तोषित: ॥ २१ ॥

Text

tās tathāvanatā dṛṣṭvā
bhagavān devakī-sutaḥ
vāsāṁsi tābhyaḥ prāyacchat
karuṇas tena toṣitaḥ

Synonyms

tāḥ — then; tathā — thus; avanatāḥ — bowed down; dṛṣṭvā — seeing; bhagavān — the Supreme Personality of Godhead; devakī-sutaḥ — Kṛṣṇa, the son of Devakī; vāsāṁsi — the garments; tābhyaḥ — to them; prāyacchat — He returned; karuṇaḥ — compassionate; tena — by that act; toṣitaḥ — satisfied.

Translation

Seeing them bow down like that, the Supreme Personality of Godhead, the son of Devakī, gave them back their garments, feeling compassionate toward them and satisfied by their act.