Skip to main content

VERSO 21

Text 21

Texto

Text

tās tathāvanatā dṛṣṭvā
bhagavān devakī-sutaḥ
vāsāṁsi tābhyaḥ prāyacchat
karuṇas tena toṣitaḥ
tās tathāvanatā dṛṣṭvā
bhagavān devakī-sutaḥ
vāsāṁsi tābhyaḥ prāyacchat
karuṇas tena toṣitaḥ

Sinônimos

Synonyms

tāḥ — a elas; tathā — assim; avanatāḥ — prostradas; dṛṣṭvā — vendo; bhagavān — a Suprema Personalidade de Deus; devakī-sutaḥ — Kṛṣṇa, o filho de Devakī; vāsāṁsi — as roupas; tābhyaḥ — a elas; prāyac­chat — devolveu; karuṇaḥ — compassivo; tena — por aquele ato; toṣi­taḥ — satisfeito.

tāḥ — then; tathā — thus; avanatāḥ — bowed down; dṛṣṭvā — seeing; bhagavān — the Supreme Personality of Godhead; devakī-sutaḥ — Kṛṣṇa, the son of Devakī; vāsāṁsi — the garments; tābhyaḥ — to them; prāyacchat — He returned; karuṇaḥ — compassionate; tena — by that act; toṣitaḥ — satisfied.

Tradução

Translation

Vendo-as prostrarem-se daquela maneira, a Suprema Personalidade de Deus, o filho de Devakī, devolveu-lhes as vestes, sentindo compaixão delas e satisfeito com seu ato.

Seeing them bow down like that, the Supreme Personality of Godhead, the son of Devakī, gave them back their garments, feeling compassionate toward them and satisfied by their act.