Skip to main content

CC Madhya 3.35

Bengali

আচার্য কহে, মিথ্যা নহে শ্রীপাদ-বচন ।
যমুনাতে স্নান তুমি করিলা এখন ॥ ৩৫ ॥

Text

ācārya kahe, mithyā nahe śrīpāda-vacana
yamunāte snāna tumi karilā ekhana

Synonyms

ācārya kahe — Advaita Ācārya replied; mithyā nahe — this is not untrue; śrīpāda-vacana — the words of Śrī Nityānanda Prabhu; yamunāte — in the river Yamunā; snāna — bathing; tumi — You; karilā — did; ekhana — just now.

Translation

When Śrī Caitanya Mahāprabhu accused Nityānanda of cheating Him, Śrīla Advaita Ācārya said, “Whatever Nityānanda Prabhu has told You is not false. You have indeed just now taken Your bath in the river Yamunā.”