Skip to main content

Texts 13-15

VERSOS 13-15

Text

Texto

paramānanda purī, āra keśava bhāratī
brahmānanda purī, āra brahmānanda bhāratī
paramānanda purī, āra keśava bhāratī
brahmānanda purī, āra brahmānanda bhāratī
viṣṇu-purī, keśava-purī, purī kṛṣṇānanda
śrī-nṛsiṁhatīrtha, āra purī sukhānanda
viṣṇu-purī, keśava-purī, purī kṛṣṇānanda
śrī-nṛsiṁhatīrtha, āra purī sukhānanda
ei nava mūla nikasila vṛkṣa-mūle
ei nava mūle vṛkṣa karila niścale
ei nava mūla nikasila vṛkṣa-mūle
ei nava mūle vṛkṣa karila niścale

Synonyms

Sinônimos

paramānanda purī — Paramānanda Purī; āra — and; keśava bhāratī — Keśava Bhāratī; brahmānanda purī — Brahmānanda Purī; āra — and; brahmānanda bhāratī — Brahmānanda Bhāratī; viṣṇu-purī — Viṣṇu Purī; keśava-purī — Keśava Purī; purī kṛṣṇānanda — Kṛṣṇānanda Purī; śrī-nṛsiṁha-tīrtha — Śrī Nṛsiṁha Tīrtha; āra — and; purī sukhānanda — Sukhānanda Purī; ei nava — of these nine; mūla — roots; nikasila — fructified; vṛkṣa-mūle — in the trunk of the tree; ei nava mūle — in these nine roots; vṛkṣa — the tree; karila niścale — became very steadfast.

paramānanda purī — chamado Paramānanda Purī; āra — e; keśava bhāratī — chamado Keśava Bhāratī; brahmānanda purī — chamado Brahmānanda Purī; āra — e; brahmānanda bhāratī — chamado Brahmānanda Bhāratī; viṣṇu-purī — chamado Viṣṇu Purī; keśava-purī — chamado Keśava Purī; purī kṛṣṇānanda — chamado Kṛṣṇānanda Purī; śrī-nṛsiṁha-tīrtha — chamado Śrī Nṛsiṁha-tīrtha; āra — e; purī sukhānanda — chamado Sukhānanda Purī; ei nava — destas nove; mūla — raízes; nikasila — frutificaram; vṛkṣa-mūle — no tronco da árvore; ei nava mūle — nestas nove raízes; vṛkṣa — a árvore; karila niścale — ficou muito firme.

Translation

Tradução

Paramānanda Purī, Keśava Bhāratī, Brahmānanda Purī and Brahmānanda Bhāratī, Śrī Viṣṇu Purī, Keśava Purī, Kṛṣṇānanda Purī, Śrī Nṛsiṁha Tīrtha and Sukhānanda Purī — these nine sannyāsī roots all sprouted from the trunk of the tree. Thus the tree stood steadfastly on the strength of these nine roots.

Paramānanda Purī, Keśava Bhāratī, Brahmānanda Purī e Brahmānanda Bhāratī, Śrī Viṣṇu Purī, Keśava Purī, Kṛṣṇānanda Purī, Śrī Nṛsiṁha Tīrtha e Sukhānanda Purī – todas essas nove raízes de sannyāsīs brotaram do tronco da árvore. Assim, a árvore ergueu-se firmemente reforçada por essas nove raízes.

Purport

Comentário

Paramānanda Purī: Paramānanda Purī belonged to a brāhmaṇa family of the Trihut district in Uttara Pradesh. Mādhavendra Purī was his spiritual master. In relationship with Mādhavendra Purī, Paramānanda Purī was very dear to Śrī Caitanya Mahāprabhu. In the Caitanya-bhāgavata, Antya-khaṇḍa, there is the following statement:

SIGNIFICADO—Paramānanda Purī: Paramānanda Purī pertencia a uma família de brāhmaṇas do distrito de Trihut, em Uttara Pradesh. Mādhavendra Purī foi seu mestre espiritual. Por causa de seu relacionamento com Mādhavendra Purī, Paramānanda Purī era muito querido a Śrī Caitanya Mahāprabhu. No Caitanya-bhāgavata, Antya-līlā, capítulo onze, encontra-se a seguinte afirmação:

sannyāsīra madhye īśvarera priya-pātra
āra nāhi eka purī gosāñi se mātra
sannyāsīra madhye īśvarera priya-pātra
āra nāhi eka purī gosāñi se mātra
dāmodara-svarūpa paramānanda-purī
sannyāsi-pārṣade ei dui adhikārī
dāmodara-svarūpa paramānanda-purī
sannyāsi-pārṣade ei dui adhikārī
niravadhi nikaṭe thākena dui jana
prabhura sannyāse kare daṇḍera grahaṇa
niravadhi nikaṭe thākena dui jana
prabhura sannyāse kare daṇḍera grahaṇa
purī dhyāna-para dāmodarera kīrtana
yata-prīti īśvarera purī-gosāñire
purī dhyāna-para dāmodarera kīrtana
yata-prīti īśvarera purī-gosāñire
dāmodara-svarūpereo tata prīti kare
dāmodara-svarūpereo tata prīti kare

“Among his sannyāsī disciples, Īśvara Purī and Paramānanda Purī were very dear to Mādhavendra Purī. Thus Paramānanda Purī, like Svarūpa Dāmodara, who was also a sannyāsī, was very dear to Śrī Caitanya Mahāprabhu and was His constant associate. When Lord Caitanya accepted the renounced order, Paramānanda Purī offered Him the daṇḍa. Paramānanda Purī was always engaged in meditation, and Śrī Svarūpa was always engaged in chanting the Hare Kṛṣṇa mahā-mantra. As Śrī Caitanya Mahāprabhu offered full respect to His spiritual master, Īśvara Purī, He similarly respected Paramānanda Purī and Svarūpa Dāmodara.” It is described in the Caitanya-bhāgavata, Antya-khaṇḍa, chapter three, that when Śrī Caitanya Mahāprabhu first saw Paramānanda Purī He made the following statement:

“Entre seus discípulos sannyāsīs, Īśvara Purī e Paramānanda Purī eram muito queridos a Mādhavendra Purī. Assim, Paramānanda Purī, como Svarūpa Dāmodara, que também era sannyāsī, era muito querido a Śrī Caitanya Mahāprabhu e era Seu companheiro constante. Quando o Senhor Caitanya aceitou a ordem renunciada, Paramānanda Purī ofereceu-Lhe o daṇḍa. Paramānanda Purī sempre se dedicava à meditação, e Śrī Svarūpa sempre se dedicava a cantar o mahā-mantra Hare Kṛṣṇa. Assim como Śrī Caitanya Mahāprabhu prestava plenos respeitos a Īśvara Purī, Seu mestre espiritual, do mesmo modo, Ele reverenciava Paramānanda Purī e Svarūpa Dāmodara.” No Caitanya-bhāgavata, Antya-līlā, capítulo três, descreve-se que, ao ver Paramānanda Purī pela primeira vez, Śrī Caitanya Mahāprabhu fez a seguinte afirmação:

āji dhanya locana, saphala āji janma
saphala āmāra āji haila sarva-dharma
āji dhanya locana, saphala āji janma
saphala āmāra āji haila sarva-dharma
prabhu bale āji mora saphala sannyāsa
āji mādhavendra more ha-ilā prakāśa
prabhu bale āji mora saphala sannyāsa
āji mādhavendra more ha-ilā prakāśa

“My eyes, My mind, My religious activities and My acceptance of the sannyāsa order have now all become perfect because today Mādhavendra Purī is manifest before Me in the form of Paramānanda Purī.” The Caitanya-bhāgavata further states:

“Meus olhos, Minha mente, Minhas atividades religiosas e Minha aceitação da ordem de sannyāsa agora aperfeiçoaram-se, porque hoje Mādhavendra Purī manifestou-se perante Mim sob a forma de Paramānanda Purī.” O Caitanya-bhāgavata afirma ainda:

kathokṣaṇe anyo ’nye karena praṇāma
paramānanda-purī caitanyera priya-dhāma
kathokṣaṇe anyo ’nye karena praṇāma
paramānanda-purī caitanyera priya-dhāma

“Thus Śrī Caitanya Mahāprabhu exchanged respectful obeisances with Paramānanda Purī, who was very dear to Him.” Paramānanda Purī established a small monastery behind the western side of the Jagannātha temple, where he had a well dug to supply water. The water, however, was bitter, and therefore Śrī Caitanya Mahāprabhu prayed to Lord Jagannātha to allow Ganges water to come into the well to make it sweet. When Lord Jagannātha granted the request, Lord Caitanya told all the devotees that from that day hence, the water of Paramānanda Purī’s well should be celebrated as Ganges water, for any devotee who would drink it or bathe in it would certainly get the same benefit as that derived from drinking or bathing in the waters of the Ganges. Such a person would certainly develop pure love of Godhead. It is stated in the Caitanya-bhāgavata (Antya 3.255):

“Assim, Śrī Caitanya Mahāprabhu trocou reverências respeitosas com Paramānanda Purī, que Lhe era muito querido.” Paramānanda Purī estabeleceu um pequeno monastério a oeste do templo de Jagannātha, onde mandou escavarem um poço para suprimento de água. Contudo, a água era amarga. Śrī Caitanya Mahāprabhu orou, então, ao Senhor Jagannātha para que permitisse que a água do Ganges penetrasse no poço para transformá-lo em poço de água doce. Quando o Senhor Jagannātha concedeu o pedido, o Senhor Caitanya disse a todos os devotos que, daquele dia em diante, dever-se-ia considerar a água do poço de Paramānanda Purī como a água do Ganges, pois qualquer devoto que a bebesse ou se banhasse nela decerto obteria o mesmo benefício de beber ou banhar-se nas águas do Ganges. Tal pessoa com certeza desenvolveria amor puro por Deus. Encontramos a seguinte afirmação no Caitanya-bhāgavata:

prabhu bale āmi ye āchiye pṛthivīte
niścaya-i jāniha purī-gosāñira prīte
prabhu bale āmi ye āchiye pṛthivīte
niścaya-i jāniha purī-gosāñira prīte

“Śrī Caitanya Mahāprabhu used to say, ‘I am living in this world only on account of the excellent behavior of Śrī Paramānanda Purī.’ ” The Gaura-gaṇoddeśa-dīpikā (118) states, purī śrī-paramānando ya āsīd uddhavaḥ purā. “Paramānanda Purī is none other than Uddhava.” Uddhava was Lord Kṛṣṇa’s friend and cousin, and in caitanya-līlā the same Uddhava became the friend of Śrī Caitanya Mahāprabhu and His uncle in terms of their relationship in the disciplic succession.

“Śrī Caitanya Mahāprabhu costumava dizer: ‘Estou vivendo neste mundo somente devido ao comportamento excelente de Śrī Paramānanda Purī.’” O Gaura-gaṇoddeśa-dīpikā, verso 118, afirma que purī śrī-paramānando ya āsīd uddhavaḥ purā: “Paramānanda Purī não é nenhum outro senão Uddhava.” Uddhava era amigo e tio do Senhor Kṛṣṇa, e, na Caitanya-līlā, o mesmo Uddhava tornou-se amigo de Śrī Caitanya Mahāprabhu e tio dEle em função do relacionamento deles na sucessão discipular.

Keśava Bhāratī: The Sarasvatī, Bhāratī and Purī sampradāyas belong to the Śṛṅgerī-maṭha in South India, and Śrī Keśava Bhāratī, who at that time was situated in a monastery in Katwa, belonged to the Bhāratī-sampradāya. According to some authoritative opinions, although Keśava Bhāratī belonged to the Śaṅkara-sampradāya, he had formerly been initiated by a Vaiṣṇava. He is said to have been a Vaiṣṇava on account of having been initiated by Mādhavendra Purī, for some say that he took sannyāsa from Mādhavendra Purī. The temple and Deity worship started by Keśava Bhāratī are still existing in the village known as Khāṭundi, which is under the postal jurisdiction of Kāndarā in the district of Burdwan. According to the managers of that maṭha, the priests are descendants of Keśava Bhāratī, and some say that the worshipers of the Deity are descendants of the sons of Keśava Bhāratī. In his householder life he had two sons, Niśāpati and Ūṣāpati, and a brāhmaṇa of the name Śrī Nakaḍicandra Vidyāratna, who was a member of the family of Niśāpati, was the priest in charge at the time that Śrī Bhaktisiddhānta Sarasvatī visited this temple. According to some, the priests of the temple belong to the family of Keśava Bhāratī’s brother. Still another opinion is that they descend from Mādhava Bhāratī, who was another disciple of Keśava Bhāratī’s. Mādhava Bhāratī’s disciple Balabhadra, who also later became a sannyāsī of the Bhāratī-sampradāya, had two sons in his family life, named Madana and Gopāla. Madana, whose family’s surname was Bhāratī, lived in the village of Āuriyā, and Gopāla, whose family’s surname was Brahmacārī, lived in the village of Denduḍa. There are still many living descendants of both families.

Keśava Bhāratī: As sampradāyas Sarasvatī, Bhāratī e Purī pertencem a Śṛṅgerī-maṭha do sul da Índia, e Śrī Keśava Bhāratī, que naquela época morava num monastério em Katwa, pertencia à Bhāratī-sampradāya. Segundo algumas opiniões autorizadas, embora Keśava Bhāratī pertencesse à Śaṅkara-sampradāya, anteriormente ele tinha sido iniciado por um vaiṣṇava. Ele é tido como um vaiṣṇava por ter sido iniciado por Mādhavendra Purī, pois alguns dizem que ele aceitou sannyāsa de Mādhavendra Purī. O templo e a adoração à Deidade iniciados por Keśava Bhāratī ainda existem na vila conhecida como Khāṭundi, que está sob a jurisdição postal de Kāndarā, no distrito de Burdwan. Segundo os dirigentes daquela maṭha, os sacerdotes daí são descendentes de Keśava Bhāratī, e alguns dizem que os adoradores da Deidade são descendentes dos filhos de Keśava Bhāratī. Como chefe de família, ele teve dois filhos, Niśāpati e Ūṣāpati, e um brāhmaṇa chamado Śrī Nakaḍicandra Vidyāratna, que era membro da família de Niśāpati, era o sacerdote encarregado na época em que Śrī Bhaktisiddhānta Sarasvatī visitou esse templo. Segundo alguns, os sacerdotes do templo pertencem à família do irmão de Keśava Bhāratī. Ainda outros opinam que eles são descendentes de Mādhava Bhāratī, outro discípulo de Keśava Bhāratī. O discípulo de Mādhava Bhāratī chamado Balabhadra, que também mais tarde tornou-se sannyāsī da Bhāratī-sampradāya, teve dois filhos em sua vida familiar, chamados Madana e Gopāla. Madana, cujo sobrenome de família era Bhāratī, viveu na vila de Āuriyā, e Gopāla, cujo sobrenome de família era Brahmacārī, viveu na vila de Denduḍa. Ainda há muitos descendentes vivos de ambas as famílias.

In the Gaura-gaṇoddeśa-dīpikā (52), it is said:

No Gaura-gaṇoddeśa-dīpikā (52), se afirma:

mathurāyāṁ yajña-sūtraṁpurā kṛṣṇāya yo muniḥ
dadau sāndīpaniḥ so ’bhūd
adya keśava-bhāratī
mathurāyāṁ yajña-sūtraṁpurā kṛṣṇāya yo muniḥ
dadau sāndīpaniḥ so ’bhūd
adya keśava-bhāratī

“Sāndīpani Muni, who formerly offered the sacred thread to Kṛṣṇa and Balarāma, later became Keśava Bhāratī.” It is he who offered sannyāsa to Śrī Caitanya Mahāprabhu. There is another statement about Keśava Bhāratī from the Gaura-gaṇoddeśa-dīpikā (117): iti kecit prabhāṣante ’krūraḥ keśava-bhāratī. “According to some authoritative opinions, Keśava Bhāratī is an incarnation of Akrūra.” Keśava Bhāratī offered the sannyāsa order to Śrī Caitanya Mahāprabhu in the year 1432 śakābda (A.D. 1510) in Katwa. This is stated in the Vaiṣṇava-mañjuṣā, Part Two.

“Sāndīpani Muni, que outrora oferecera o cordão sagrado a Kṛṣṇa e Balarāma, mais tarde tornou-se Keśava Bhāratī.” Foi ele que ofereceu sannyāsa a Śrī Caitanya Mahāprabhu. Outra afirmação do Gaura-gaṇoddeśa-dīpikā (117) diz que iti kecit prabhāṣante ’krūraḥ keśava-bhāratī: “Segundo algumas opiniões autorizadas, Keśava Bhāratī é uma encarnação de Akrūra.” Keśava Bhāratī ofereceu a ordem de sannyāsa a Śrī Caitanya Mahāprabhu no ano de 1432 śakābda (1510 d.C.), em Katwa. Afirma-se isso no Vaiṣṇava-mañjuṣā, segunda parte.

Brahmānanda Purī: Śrī Brahmānanda Purī was one of the associates of Śrī Caitanya Mahāprabhu while He was performing kīrtana in Navadvīpa, and he also joined Lord Caitanya in Jagannātha Purī. We may note in this connection that the name Brahmānanda is accepted not only by Māyāvādī sannyāsīs but by Vaiṣṇava sannyāsīs also. One of our foolish Godbrothers criticized our sannyāsī Brahmānanda Svāmī, saying that this was a Māyāvādī name. The foolish man did not know that Brahmānanda does not always refer to the impersonal Brahman. Parabrahman, the Supreme Brahman, is Kṛṣṇa. A devotee of Kṛṣṇa can therefore also be called Brahmānanda; this is evident from the fact that Brahmānanda Purī was one of the chief sannyāsī associates of Lord Caitanya Mahāprabhu.

Brahmānanda Purī: Śrī Brahmānanda Purī foi um dos associados de Śrī Caitanya Mahāprabhu enquanto Este executava kīrtana em Navadvīpa, e ele também juntou-se ao Senhor Caitanya em Jagannātha Purī. Observemos a esse respeito que o nome Brahmānanda é aceito, não apenas por sannyāsīs māyāvādīs, como também por sannyāsīs vaiṣṇavas. Um de nossos irmãos espirituais tolos criticou nosso sannyāsī Brahmānanda Svāmī, dizendo que este era um nome māyāvādī. O tolo não sabia que Brahmānanda nem sempre se refere ao aspecto impessoal. Parabrahman, o Brahman Supremo, é Kṛṣṇa. Portanto, um devoto de Kṛṣṇa também pode ser chamado de Brahmānanda; isto fica evidente pelo fato de Brahmānanda Purī ser um dos principais associados sannyāsīs do Senhor Caitanya Mahāprabhu.

Brahmānanda Bhāratī: Brahmānanda Bhāratī went to see Śrī Kṛṣṇa Caitanya Mahāprabhu at Jagannātha-dhāma. At that time he used to wear only a deerskin to cover himself, and Śrī Caitanya Mahāprabhu indirectly indicated that He did not like this deerskin covering. Brahmānanda Bhāratī therefore gave it up and accepted a loincloth of saffron color, as used by Vaiṣṇava sannyāsīs. For some time he lived with Śrī Caitanya Mahāprabhu at Jagannātha Purī.

Brahmānanda Bhāratī. Brahmānanda Bhāratī foi visitar Śrī Kṛṣṇa Caitanya Mahāprabhu em Jagannātha-dhāma. Naquela época, ele costumava usar apenas uma pele de veado para cobrir-se, e Śrī Caitanya Mahāprabhu indiretamente deu a entender que não gostava dessa cobertura de pele de veado. Por isso, Brahmānanda Bhāratī abandonou-a e passou a usar uma tanga de cor açafroada como a usada por sannyāsīs vaiṣṇavas. Por algum tempo, ele viveu com Śrī Caitanya Mahāprabhu em Jagannātha Purī.