Skip to main content

Word for Word Index

keśava-bhede
according to the different opinion about Lord Keśava — CC Madhya 20.238
keśava-bhāratī
of the name Keśava Bhāratī — CC Madhya 6.71
keśava-bhāratī-śiṣya
disciple of Keśava Bhāratī — CC Madhya 17.116
keśava bhāratī
Keśava Bhāratī — CC Ādi 9.13-15, CC Ādi 12.14, CC Ādi 13.54-55, CC Ādi 17.268
keśava-bhāratīra śiṣya
You are a disciple of Keśava Bhāratī — CC Ādi 7.66
keśava-chatrīre
from the person named Keśava Chatrī — CC Madhya 1.171
keśava dekhiyā
after seeing the Deity of Lord Keśava — CC Madhya 9.235
keśava
O killer of the demon Keśī (Kṛṣṇa). — Bg. 1.30
O Kṛṣṇa — Bg. 2.54, Bg. 10.14, Bg. 13.1-2, ŚB 10.64.25
O Kṛṣṇa. — Bg. 3.1
of Lord Kṛṣṇa — Bg. 18.76, ŚB 10.30.10, ŚB 10.32.9, ŚB 10.89.26-27
O killer of the demon Keśī — ŚB 11.6.43
my dear Keśava — ŚB 11.13.15, ŚB 11.19.28-32
of the Supreme Personality of Godhead — ŚB 4.14.42
of the name Keśava Chatrī — CC Madhya 1.174
killer of the Keśī demon. — CC Madhya 7.96
O killer of Keśī — CC Madhya 9.13
the Deity named Keśava — CC Madhya 17.156
Keśava — CC Madhya 20.195, CC Madhya 20.198
keśava-priyam
the beloved devotee of Keśava — ŚB 7.1.42
keśava-toṣaṇam
by which Keśava, the Supreme Personality of Godhead, is satisfied. — ŚB 8.16.24
ādi-keśava-mandire
to the temple of Ādi-keśava. — CC Madhya 9.234
keśava-ādi
beginning with Lord Keśava — CC Madhya 20.194
śrī-keśava
Lord Keśava — CC Madhya 20.227
keśava-sevaka
the priest in the service of Lord Keśava — CC Madhya 17.160
keśava-purī
Keśava Purī — CC Ādi 9.13-15