Skip to main content

Śrīmad-bhāgavatam 9.12.5

Verš

puṣpo hiraṇyanābhasya
dhruvasandhis tato ’bhavat
sudarśano ’thāgnivarṇaḥ
śīghras tasya maruḥ sutaḥ

Synonyma

puṣpaḥ — Puṣpa; hiraṇyanābhasya — syn Hiraṇyanābhy; dhruvasandhiḥ — Dhruvasandhi; tataḥ — jemu; abhavat — narodil se; sudarśanaḥ — Dhruvasandhimu se narodil Sudarśana; atha — pak; agnivarṇaḥ — Agnivarṇa, Sudarśanův syn; śīghraḥ — Śīghra; tasya — jeho (Agnivarṇův); maruḥ — Maru; sutaḥ — syn.

Překlad

Synem Hiraṇyanābhy byl Puṣpa a synem Puṣpy Dhruvasandhi. Tomu se narodil Sudarśana, jehož synem byl Agnivarṇa. Agnivarṇův syn se jmenoval Śīghra a jeho synem byl Maru.