Skip to main content

Śrīmad-bhāgavatam 8.10.36

Verš

bhuśuṇḍibhiś cakra-gadarṣṭi-paṭṭiśaiḥ
śakty-ulmukaiḥ prāsa-paraśvadhair api
nistriṁśa-bhallaiḥ parighaiḥ samudgaraiḥ
sabhindipālaiś ca śirāṁsi cicchiduḥ

Synonyma

bhuśuṇḍibhiḥ — zbraněmi nazývanými bhuśuṇḍi; cakra — disky; gadā — kyji; ṛṣṭi — zbraněmi nazývanými ṛṣṭi; paṭṭiśaiḥ — zbraněmi nazývanými paṭṭiśa; śakti — zbraněmi nazývanými śakti; ulmukaiḥ — zbraněmi nazývanými ulmuka; prāsa — zbraněmi jménem prāsa; paraśvadhaiḥ — zbraněmi nazývanými paraśvadha; api — rovněž; nistriṁśa — nistriṁśami; bhallaiḥ — kopími; parighaiḥ — zbraněmi nazývanými parigha; sa-mudgaraiḥ — zbraněmi nazývanými mudgara; sa-bhindipālaiḥ — zbraněmi zvanými bhindipāla; ca — také; śirāṁsi — hlavy; cicchiduḥ — usekávali.

Překlad

Zbraněmi, jako je bhuśuṇḍi, cakra, kyj, ṛṣṭi, paṭṭiśa, śakti, ulmuka, prāsa, paraśvadha, nistriṁśa, kopí, parigha, mudgara a bhindipāla, si navzájem usekávali hlavy.