Skip to main content

Synonyma

cakra-akṣa
dvě kola a náprava — Śrīmad-bhāgavatam 10.7.7
alāta-cakra-prāya
jako ohnivý kruh — Śrī caitanya-caritāmṛta Madhya 20.393
cakra-anila
větrný vír — Śrīmad-bhāgavatam 3.14.25
cakra-apadeśāt
od oné zbraně nazývané Sudarśana cakra. — Śrīmad-bhāgavatam 5.24.14
cakra-bhrami
točící se jako kolo — Śrī caitanya-caritāmṛta Madhya 13.82
cakra-hastam
s diskem v ruce — Bg. 11.46
cakra
kolo — Śrīmad-bhāgavatam 2.7.16, Śrīmad-bhāgavatam 7.7.37
disk — Śrīmad-bhāgavatam 3.21.10, Śrīmad-bhāgavatam 3.28.13, Śrīmad-bhāgavatam 4.7.20, Śrīmad-bhāgavatam 4.24.47-48, Śrīmad-bhāgavatam 6.1.34-36, Śrīmad-bhāgavatam 6.4.35-39, Śrī caitanya-caritāmṛta Ādi 14.7, Śrī caitanya-caritāmṛta Ādi 17.13, Śrī caitanya-caritāmṛta Madhya 20.224, Śrī caitanya-caritāmṛta Madhya 20.225, Śrī caitanya-caritāmṛta Madhya 20.225, Śrī caitanya-caritāmṛta Madhya 20.227, Śrī caitanya-caritāmṛta Madhya 20.227, Śrī caitanya-caritāmṛta Madhya 20.228, Śrī caitanya-caritāmṛta Madhya 20.228, Śrī caitanya-caritāmṛta Madhya 20.229, Śrī caitanya-caritāmṛta Madhya 20.229, Śrī caitanya-caritāmṛta Madhya 20.230, Śrī caitanya-caritāmṛta Madhya 20.230, Śrī caitanya-caritāmṛta Madhya 20.231, Śrī caitanya-caritāmṛta Madhya 20.231, Śrī caitanya-caritāmṛta Madhya 20.232, Śrī caitanya-caritāmṛta Madhya 20.232, Śrī caitanya-caritāmṛta Madhya 20.233, Śrī caitanya-caritāmṛta Madhya 20.233, Śrī caitanya-caritāmṛta Madhya 20.234, Śrī caitanya-caritāmṛta Madhya 20.234, Śrī caitanya-caritāmṛta Madhya 20.235, Śrī caitanya-caritāmṛta Madhya 20.235, Śrī caitanya-caritāmṛta Madhya 20.236, Śrī caitanya-caritāmṛta Madhya 20.236, Śrī caitanya-caritāmṛta Madhya 20.238
diskem — Śrīmad-bhāgavatam 4.8.47
mnoho — Śrīmad-bhāgavatam 4.9.20-21
držící svůj disk — Śrīmad-bhāgavatam 8.3.31
disky — Śrīmad-bhāgavatam 8.10.36
ptáci cakravākaŚrī caitanya-caritāmṛta Ādi 2.2
kolo na vrcholu — Śrī caitanya-caritāmṛta Madhya 11.195
a disk — Śrī caitanya-caritāmṛta Madhya 20.238
kolo na vrcholu chrámu — Śrī caitanya-caritāmṛta Antya 4.51
cakra-sthaḥ
na oběžné dráze — Śrīmad-bhāgavatam 3.11.13
cakra-āyudham
který nosí disk — Śrīmad-bhāgavatam 4.16.21
cakra-nadī
řeka Cakra-nadī (známá jako Gaṇḍakī) — Śrīmad-bhāgavatam 5.7.10
cakra-kūṭaḥ
která vláká živou bytost do koloběhu. — Śrīmad-bhāgavatam 5.11.6
kāla-cakra-nija-āyudham
Jehož osobní zbraní je disk času — Śrīmad-bhāgavatam 5.14.29
taila-yantra-cakra-vat
jako kolo lisu na olej — Śrīmad-bhāgavatam 5.21.13
kāla-cakra-gataḥ
umístěný na kole času — Śrīmad-bhāgavatam 5.22.5
śaṅkha-cakra-gadā-dharaḥ
nesoucí transcendentální zbraně: lasturu, disk a kyj. — Śrīmad-bhāgavatam 6.9.28
držící lasturu, disk, kyj a lotosový květ. — Śrīmad-bhāgavatam 8.17.4
kṛṣṇa-cakra
Kṛṣṇovým diskem — Śrīmad-bhāgavatam 7.1.46
cakra-pāṇeḥ
Pána Viṣṇua, který má v ruce disk — Śrīmad-bhāgavatam 7.5.14
saṁsāra-cakra
koloběhu zrození a smrti — Śrīmad-bhāgavatam 7.9.16
viṣṇu-cakra- upatāpitaḥ
spalovaný žárem Viṣṇuova disku — Śrīmad-bhāgavatam 9.4.55
cakra-tāpitaḥ
nesmírně sužovaný Sudarśana cakrouŚrīmad-bhāgavatam 9.5.1
para-cakra
nepřátelské vojenské síly — Śrīmad-bhāgavatam 9.15.31
śaṅkha-cakra-gadā-padma
lastury, disku, kyje a lotosu — Śrīmad-bhāgavatam 10.3.30
śaṅkha-cakra-gadā-dharā
a držící zbraně Viṣṇua (lasturu, disk a kyj) — Śrīmad-bhāgavatam 10.4.10-11
pavana-cakra
větrným vírem — Śrīmad-bhāgavatam 10.7.24
cakra-vātena
démonem v podobě větrného víru (Tṛṇāvartou) — Śrīmad-bhāgavatam 10.11.25
śaṅkha-cakra-gadā-rājīva-pāṇa-yaḥ
držící v rukách lasturu, disk, kyj a lotosový květ — Śrīmad-bhāgavatam 10.13.47-48
cakra-ādika
kolo a tak dále — Śrī caitanya-caritāmṛta Ādi 2.29
śaṅkha-cakra
lastura a disk — Śrī caitanya-caritāmṛta Ādi 5.27-28
lasturu a disk. — Śrī caitanya-caritāmṛta Ādi 17.14
cakra-daṇḍa-ādi
kruh, tyč a tak dále — Śrī caitanya-caritāmṛta Ādi 5.64