Skip to main content

Śrī caitanya-caritāmṛta Madhya 13.2

Verš

jaya jaya śrī-kṛṣṇa-caitanya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda

Synonyma

jaya jaya — sláva; śrī-kṛṣṇa-caitanya — Pánu Śrī Kṛṣṇovi Caitanyovi Mahāprabhuovi; nityānanda — Nityānandovi Prabhuovi; jaya — sláva; advaita-candra — Advaitovi Ācāryovi; jaya — sláva; gaura-bhakta-vṛnda — oddaným Pána Caitanyi Mahāprabhua.

Překlad

Sláva Śrī Kṛṣṇovi Caitanyovi a Prabhuovi Nityānandovi! A sláva Advaitacandrovi! Sláva oddaným Pána Śrī Caitanyi Mahāprabhua!