Skip to main content

Śrī caitanya-caritāmṛta Antya 5.33

Verš

āra dina miśra āila prabhu-vidyamāne
prabhu kahe, — ‘kṛṣṇa-kathā śunilā rāya-sthāne’?

Synonyma

āra dina — dalšího dne; miśra — Pradyumna Miśra; āila — přišel; prabhu-vidyamāne — ke Śrī Caitanyovi Mahāprabhuovi; prabhu kahe — Śrī Caitanya Mahāprabhu se zeptal; kṛṣṇa-kathā — hovory o Kṛṣṇovi; śunilā — slyšel jsi; rāya-sthāne — od Śrī Rāmānandy Rāye.

Překlad

Následujícího dne přišel Pradyumna Miśra za Śrī Caitanyou Mahāprabhuem a Pán se ho zeptal: „Vyslechl jsi od Śrī Rāmānandy Rāye hovory o Kṛṣṇovi?“