Skip to main content

Śrī caitanya-caritāmṛta Antya 5.34

Verš

tabe miśra rāmānandera vṛttānta kahilā
śuni’ mahāprabhu tabe kahite lāgilā

Synonyma

tabe — potom; miśra — Pradyumna Miśra; rāmānandera — Śrī Rāmānandy Rāye; vṛttānta kahilā — popsal činnosti; śuni' — když to slyšel; mahāprabhu — Śrī Caitanya Mahāprabhu; tabe — potom; kahite lāgilā — začal mluvit.

Překlad

Pradyumna Miśra Mu popsal, co Śrī Rāmānanda Rāya dělá. Když Śrī Caitanya Mahāprabhu slyšel o jeho činnostech, promluvil.