Skip to main content

Śrī caitanya-caritāmṛta Antya 4.116

Verš

jyaiṣṭha-māse prabhu yameśvara-ṭoṭā āilā
bhakta-anurodhe tāhāṅ bhikṣā ye karilā

Synonyma

jyaiṣṭha-māse — v měsíci pokrývajícím část května a června; prabhu — Śrī Caitanya Mahāprabhu; yameśvara-ṭoṭā — do zahrady Pána Śivy, Yameśvary; āilā — přišel; bhakta-anurodhe — na žádost oddaných; tāhāṅ — tam; bhikṣā ye karilā — přijal prasādam.

Překlad

V tom samém měsíci přišel Śrī Caitanya Mahāprabhu do zahrady Yameśvary (Pána Śivy), kde na žádost oddaných přijal prasādam.