Skip to main content

Śrī caitanya-caritāmṛta Antya 4.108-110

Verš

advaita, nityānanda, śrīvāsa, vakreśvara
vāsudeva, murāri, rāghava, dāmodara
purī, bhāratī, svarūpa, paṇḍita-gadādhara
sārvabhauma, rāmānanda, jagadānanda, śaṅkara
kāśīśvara, govindādi yata bhakta-gaṇa
sabā-sane sanātanera karāilā milana

Synonyma

advaita — Advaita Ācārya; nityānanda — Nityānanda Prabhu; śrīvāsa — Śrīvāsa Ṭhākura; vakreśvara — Vakreśvara Paṇḍita; vāsudeva — Vāsudeva Datta; murāri — Murāri Gupta; rāghava — Rāghava Paṇḍita; dāmodara — Dāmodara Paṇḍita; purī — Paramānanda Purī; bhāratī — Brahmānanda Bhāratī; svarūpa — Svarūpa Dāmodara; paṇḍita-gadādhara — Gadādhara Paṇḍita; sārvabhauma — Sārvabhauma Bhaṭṭācārya; rāmānanda — Rāmānanda Rāya; jagadānanda — Jagadānanda Paṇḍita; śaṅkara — Śaṅkara Paṇḍita; kāśīśvara — Kāśīśvara; govinda — Govinda; ādi — a další; yata bhakta-gaṇa — všichni oddaní; sabā-sane — se všemi; sanātanera — Sanātanu Gosvāmīho; karāilā milana — seznámil.

Překlad

Śrī Caitanya Mahāprabhu představil Sanātanu Gosvāmīho těmto a dalším vybraným oddaným: Advaitovi Ācāryovi, Nityānandovi Prabhuovi, Śrīvāsovi Ṭhākurovi, Vakreśvarovi Paṇḍitovi, Vāsudevovi Dattovi, Murārimu Guptovi, Rāghavovi Paṇḍitovi, Dāmodarovi Paṇḍitovi, Paramānandovi Purīmu, Brahmānandovi Bhāratīmu, Svarūpovi Dāmodarovi, Gadādharovi Paṇḍitovi, Sārvabhaumovi Bhaṭṭācāryovi, Rāmānandovi Rāyovi, Jagadānandovi Paṇḍitovi, Śaṅkarovi Paṇḍitovi, Kāśīśvarovi a Govindovi.