Skip to main content

VERZ 6

VERSO 6

Besedilo

Texto

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyms

Sinônimos

yudhāmanyuḥ – Yudhāmanyu; ca – in; vikrāntaḥ – silni; uttamaujāḥ – Uttamaujā; ca – in; vīrya-vān – mogočni; saubhadraḥ – Subhadrin sin; draupadeyāḥ – Draupadījini sinovi; ca – in; sarve – vsi; eva – vsekakor; mahā-rathāḥ – veliki bojevniki na bojnih vozovih.

yudhāmanyuḥ — Yudhāmanyu; ca — e; vikrāntaḥ — poderoso; uttamaujāḥ — Uttamaujā; ca — e; vīrya-vān — muito poderoso; saubhadraḥ — o filho de Subhadrā; draupadeyāḥ — os filhos de Draupadī; ca — e; sarve — todos; eva — decerto; mahā-rathāḥ — grandes combatentes
de quadriga.

Translation

Tradução

Tu so silni Yudhāmanyu, mogočni Uttamaujā, sin Subhadre, in Draupadījini sinovi. Vsi so veliki bojevniki na bojnih vozovih.

Há o possante Yudhāmanyu, o poderosíssimo Uttamaujā, o filho de Subhadrā e os filhos de Draupadī. Todos esses guerreiros lutam habilmente em suas quadrigas.