Skip to main content

VERZ 6

TEXT 6

Besedilo

Text

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyms

Synonyms

yudhāmanyuḥ – Yudhāmanyu; ca – in; vikrāntaḥ – silni; uttamaujāḥ – Uttamaujā; ca – in; vīrya-vān – mogočni; saubhadraḥ – Subhadrin sin; draupadeyāḥ – Draupadījini sinovi; ca – in; sarve – vsi; eva – vsekakor; mahā-rathāḥ – veliki bojevniki na bojnih vozovih.

yudhāmanyuḥ — Yudhāmanyu; ca — and; vikrāntaḥ — mighty; uttamaujāḥ — Uttamaujā; ca — and; vīrya-vān — very powerful; saubhadraḥ — the son of Subhadrā; draupadeyāḥ — the sons of Draupadī; ca — and; sarve — all; eva — certainly; mahā-rathāḥ — great chariot fighters.

Translation

Translation

Tu so silni Yudhāmanyu, mogočni Uttamaujā, sin Subhadre, in Draupadījini sinovi. Vsi so veliki bojevniki na bojnih vozovih.

There are the mighty Yudhāmanyu, the very powerful Uttamaujā, the son of Subhadrā and the sons of Draupadī. All these warriors are great chariot fighters.