Skip to main content

VERSO 11

Text 11

Texto

Text

aho nirīkṣyatām asyā
dāsyāḥ karma hy asāmpratam
asmad-dhāryaṁ dhṛtavatī
śunīva havir adhvare
aho nirīkṣyatām asyā
dāsyāḥ karma hy asāmpratam
asmad-dhāryaṁ dhṛtavatī
śunīva havir adhvare

Sinônimos

Synonyms

aho — oh!; nirīkṣyatām — vede só; asyāḥ — dela (Śarmiṣṭhā); dā­syāḥ — exatamente como nossa criada; karma — atividades; hi — na verdade; asāmpratam — sem qualquer etiqueta; asmat-dhāryam — a roupa destinada a mim; dhṛtavatī — ela vestiu; śunī iva — como um cão; haviḥ — manteiga clarificada; adhvare — que deveria ser oferecida no sacrifício.

aho — alas; nirīkṣyatām — just see; asyāḥ — of her (Śarmiṣṭhā); dāsyāḥ — just like our servant; karma — activities; hi — indeed; asāmpratam — without any etiquette; asmat-dhāryam — the garment meant for me; dhṛtavatī — she has put on; śunī iva — like a dog; haviḥ — clarified butter; adhvare — meant for offering in the sacrifice.

Tradução

Translation

Oh! Vede só as atividades dessa criada Śarmiṣṭhā! Desrespeitando toda a etiqueta, ela vestiu minhas roupas, assim como um cão rouba a manteiga clarificada que deveria ser usada no sacrifício.

Oh, just see the activities of this servant-maid Śarmiṣṭhā! Disregarding all etiquette, she has put on my dress, just like a dog snatching clarified butter meant for use in a sacrifice.