Skip to main content

VERSO 63

Text 63

Texto

Text

agniṣvāttā barhiṣadaḥ
saumyāḥ pitara ājyapāḥ
sāgnayo ’nagnayas teṣāṁ
patnī dākṣāyaṇī svadhā
agniṣvāttā barhiṣadaḥ
saumyāḥ pitara ājyapāḥ
sāgnayo ’nagnayas teṣāṁ
patnī dākṣāyaṇī svadhā

Sinônimos

Synonyms

agniṣvāttāḥ — os Agniṣvāttas; barhiṣadaḥ — os Barhiṣadas; saumyāḥ — os Saumyas; pitaraḥ — os antepassados; ājyapāḥ — os Ājyapas; saagnayaḥ – aqueles cujo meio é pelo fogo; anagnayaḥ — aqueles cujo meio é sem o fogo; teṣām — deles; patnī — a esposa; dākṣāyaṇī — a filha de Dakṣa; svadhā — Svadhā.

agniṣvāttāḥ — the Agniṣvāttas; barhiṣadaḥ — the Barhiṣadas; saumyāḥ — the Saumyas; pitaraḥ — the forefathers; ājyapāḥ — the Ājyapas; sa-agnayaḥ — those whose means is by fire; anagnayaḥ — those whose means is without fire; teṣām — of them; patnī — the wife; dākṣāyaṇī — the daughter of Dakṣa; svadhā — Svadhā.

Tradução

Translation

Os Agniṣvāttas, os Barhiṣadas, os Saumyas e os Ājyapas são os Pitās. Eles são ou sāgnika ou niragnika. A esposa de todos esses Pitās é Svadhā, que é a filha do rei Dakṣa.

The Agniṣvāttas, the Barhiṣadas, the Saumyas and the Ājyapas are the Pitās. They are either sāgnika or niragnika. The wife of all these Pitās is Svadhā, who is the daughter of King Dakṣa.