Skip to main content

VERSO 23

Text 23

Texto

Text

sajyaṁ kṛtvāpare vīrā
māgadhāmbaṣṭha-cedipāḥ
bhīmo duryodhanaḥ karṇo
nāvidaṁs tad-avasthitim
sajyaṁ kṛtvāpare vīrā
māgadhāmbaṣṭha-cedipāḥ
bhīmo duryodhanaḥ karṇo
nāvidaṁs tad-avasthitim

Sinônimos

Synonyms

sajyam — retesar; kṛtvā — fazendo (o arco); apare — outros; vīrāḥ — heróis; māgadha — do rei de Magadha (Jarāsandha); ambaṣṭha — o rei de Ambaṣṭha; cedi-pāḥ — o governante de Cedi (Śiśupāla); bhīmaḥ duryodhanaḥ karṇaḥ — Bhīma, Duryodhana e Karṇa; na avidan — não podiam encontrar; tad — dele (o alvo); avasthitim — a localização.

sajyam — strung; kṛtvā — making (the bow); apare — other; vīrāḥ — heroes; māgadha — the King of Magadha (Jarāsandha); ambaṣṭha — the King of Ambaṣṭha; cedi-pāḥ — the ruler of Cedi (Śiśupāla); bhīmaḥ duryodhanaḥ karṇaḥ — Bhīma, Duryodhana and Karṇa; na avidan — they could not find; tad — of it (the target); avasthitim — the location.

Tradução

Translation

Alguns heróis – a saber, Jarāsandha, Śiśupāla, Bhīma, Duryo­dhana, Karṇa e o rei de Ambaṣṭha – conseguiram retesar o arco, mas nenhum deles foi capaz de encontrar o alvo.

A few heroes — namely Jarāsandha, Śiśupāla, Bhīma, Duryodhana, Karṇa and the King of Ambaṣṭha — succeeded in stringing the bow, but none of them could find the target.

Comentário

Purport

SIGNIFICADO—Estes reis eram muito fortes fisicamente, mas não eram habilido­sos o bastante para achar o alvo.

These kings were very strong physically, but they were not skillful enough to find the target.