Skip to main content

ŚB 10.63.3-4

Texto

pradyumno yuyudhānaś ca
gadaḥ sāmbo ’tha sāraṇaḥ
nandopananda-bhadrādyā
rāma-kṛṣṇānuvartinaḥ
akṣauhiṇībhir dvādaśabhiḥ
sametāḥ sarvato diśam
rurudhur bāṇa-nagaraṁ
samantāt sātvatarṣabhāḥ

Sinônimos

pradyumna yuyudhāna ca — Pradyumna e Yuyudhāna (Sātyaki); gada sāmba atha sāraa — Gada, Sāmba e Sāraṇa; nanda-upananda-bhadra — Nanda, Upananda e Bhadra; ādyā — e outros; rāma­-kṛṣṇa-anuvartina — seguindo Balarāma e Kṛṣṇa; akauhiībhi — com divisões militares; dvādaśabhi — doze; sametā — reunidos; sar­vata diśam — por todos os lados; rurudhu — assediaram; bāa-naga­ram — a cidade de Bāṇāsura; samantāt — totalmente; sātvata-ṛṣabhā — os chefes dos Sātvatas.

Tradução

Com o Senhor Balarāma e o Senhor Kṛṣṇa na dianteira, os chefes do clã Sātvata – Pradyumna, Sātyaki, Gada, Sāmba, Sāraṇa, Nanda, Upananda, Bhadra e outros – convergiram com um exército de doze divisões para a capital de Bāṇāsura, sitiando-a por completo de todos os lados.