Skip to main content

ŚB 10.63.3-4

Devanagari

प्रद्युम्नो युयुधानश्च गद: साम्बोऽथ सारण: । नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिन: ॥ ३ ॥ अक्षौहिणीभिर्द्वादशभि: समेता: सर्वतोदिशम् । रुरुधुर्बाणनगरं समन्तात् सात्वतर्षभा: ॥ ४ ॥

Text

pradyumno yuyudhānaś ca
gadaḥ sāmbo ’tha sāraṇaḥ
nandopananda-bhadrādyā
rāma-kṛṣṇānuvartinaḥ
akṣauhiṇībhir dvādaśabhiḥ
sametāḥ sarvato diśam
rurudhur bāṇa-nagaraṁ
samantāt sātvatarṣabhāḥ

Synonyms

pradyumnaḥ yuyudhānaḥ ca — Pradyumna and Yuyudhāna (Sātyaki); gadaḥ sāmbaḥ atha sāraṇaḥ — Gada, Sāmba and Sāraṇa; nanda-upananda-bhadra — Nanda, Upananda and Bhadra; ādyāḥ — and others; rāma-kṛṣṇa-anuvartinaḥ — following Balarāma and Kṛṣṇa; akṣauhiṇībhiḥ — with military divisions; dvādaśabhiḥ — twelve; sametāḥ — assembled; sarvataḥ diśam — on all sides; rurudhuḥ — they besieged; bāṇa-nagaram — Bāṇāsura’s city; samantāt — totally; sātvata-ṛṣabhāḥ — the chiefs of the Sātvatas.

Translation

With Lord Balarāma and Lord Kṛṣṇa in the lead, the chiefs of the Sātvata clan — Pradyumna, Sātyaki, Gada, Sāmba, Sāraṇa, Nanda, Upananda, Bhadra and others — converged with an army of twelve divisions and laid siege to Bāṇasura’s capital, completely surrounding the city on all sides.