Skip to main content

Word for Word Index

kṛta-nija-abhimānasya
que consideraba al ciervo como a su propio hijo — Śrīmad-bhāgavatam 5.8.8
kṛta-abhiṣeka-naiyamika-avaśyakaḥ
habiéndose bañado tras cumplir con sus deberes diarios externos, como evacuar, orinar y cepillarse los dientes — Śrīmad-bhāgavatam 5.8.1
kṛta-anuṣaṅgaḥ
haber adquirido apego — Śrīmad-bhāgavatam 5.8.11
kṛta-kautukam
adornada — Śrīmad-bhāgavatam 5.8.23
kṛta-visrambhaḥ
confiar plenamente — Śrīmad-bhāgavatam 5.8.16