Skip to main content

CC Madhya-līlā 9.295

Texto

śrī-mādhava-purīra saṅge śrī-raṅga-purī
pūrve āsiyāchilā teṅho nadīyā-nagarī

Palabra por palabra

śrī-mādhava-purīra saṅge — con Śrī Mādhavendra Purī; śrī-raṅga-purī — Śrī Raṅga Purī; pūrve — en el pasado; āsiyāchilā — fue; teṅho — él; nadīyā-nagarī — a la ciudad de Nadia.

Traducción

En el pasado, Śrī Raṅga Purī había ido a Navadvīpa con Śrī Mādhavendra Purī, y recordaba lo que allí había ocurrido.