CC Madhya-līlā 25.132
Texto
vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate
Palabra por palabra
vadanti—ellos dicen; tat—que; tattva-vidaḥ—los que conocen la Verdad Absoluta; tattvam—el objetivo supremo; yat—el cual; jñānam advayam—conocimiento idéntico; brahma iti—como Brahman impersonal; paramātmā iti—como Superalma; bhagavān iti—como Suprema Personalidad de Dios; śabdyate—es explicado.
Traducción
«“Las almas autorrealizadas conocen la Verdad Absoluta como una identidad unificada que recibe distintos nombres: Brahman impersonal, Paramātmā localizado, y Bhagavān, la Suprema Personalidad de Dios.”
Significado
Esta cita pertenece al Śrīmad-Bhāgavatam (1.2.11). Véase la explicación en Ādi-līlā 2.11.