Skip to main content

Word for Word Index

brahma-viṣṇu-śiva-abhidhām
como el Señor Brahmā, el Señor Viṣṇu o el Señor Śiva. — Śrīmad-bhāgavatam 8.7.23
acala brahma
Brahman inmóvil — CC Madhya-līlā 10.163
sa-brahma-cara-acaram
a todas las entidades vivientes, y entre ellas a los brāhmaṇasŚrīmad-bhāgavatam 6.13.8-9
brahma-saṁhitā-adhyāya
un capítulo de la Brahma-saṁhitāCC Madhya-līlā 9.237
advaita-brahma-vāda
el concepto del Brahman impersonal — CC Madhya-līlā 18.187
brahma-aikya
unidad con el Brahman. — CC Ādi-līlā 3.18
brahma-akṣaram
letras trascendentales — Śrīmad-bhāgavatam 2.1.17
el praṇava-mantra (om)Śrīmad-bhāgavatam 5.8.1
brahma-anta
acabando con el Señor Brahmā — Śrīmad-bhāgavatam 7.6.20-23
brahma-ātma-anubhavaḥ
percepción de su propia posición como Espíritu Supremo — Śrīmad-bhāgavatam 5.15.7
brahma-sukha-anubhūtyā
con Kṛṣṇa, la fuente de brahma-sukha (Kṛṣṇa es Parabrahman, y de Él se origina Su refulgencia personal) — Śrīmad-bhāgavatam 10.12.7-11
brahma-kula-anugaḥ
siguiendo las directrices de los brāhmaṇasŚrīmad-bhāgavatam 7.11.15
brahma anūcuḥ
estudiado los VedasŚrīmad-bhāgavatam 3.33.7
brahma-śāpa api
incluso la maldición de un brāhmaṇaŚrīmad-bhāgavatam 9.4.13
brāhma-astram
el arma suprema — Śrīmad-bhāgavatam 1.7.29
brahma-aṇḍa
universos — CC Ādi-līlā 2.43
de universos — CC Ādi-līlā 2.50
brahma-aṇḍa-gaṇera
de la gran cantidad de universos — CC Ādi-līlā 2.105
brahma-aṇḍe
en universos — CC Ādi-līlā 2.15
brahma-aṇḍera
de universos — CC Ādi-līlā 2.102
brahma-aṇḍera gaṇa
los grupos de universos. — CC Ādi-līlā 5.66
brahmā bale
Brahmā dijo — CC Madhya-līlā 21.82
brahma-bandho
¡oh, hijo inepto de un brāhmaṇa! — Śrīmad-bhāgavatam 7.5.26
brahma-bandhoḥ
de un brāhmaṇa degradado — Śrīmad-bhāgavatam 1.7.16
brahma-bandhum
un pariente de un brāhmaṇaŚrīmad-bhāgavatam 1.7.35
brahma-bandhuḥ
el pariente de un brāhmaṇaŚrīmad-bhāgavatam 1.7.53-54
amigo de un brāhmaṇaŚrīmad-bhāgavatam 5.9.9-10
Vāmanadeva, en la forma de un brāhmaṇaŚrīmad-bhāgavatam 8.21.10
un brāhmaṇa de casta sin cualidades brahmínicas — CC Ādi-līlā 17.78
el amigo de un brāhmaṇa, que ni siquiera merece el nombre de brāhmaṇaCC Madhya-līlā 7.143
brahma-bandhuṣu
a un brāhmaṇa incompetente — Śrīmad-bhāgavatam 4.7.13
brahma-bandhūnām
de los parientes de un brāhmaṇaŚrīmad-bhāgavatam 1.7.57
ā-brahma-bhuvanāt
hasta Brahmaloka — Śrīmad-bhāgavatam 3.27.27
brahma-bhāvena
sabiendo que Yo soy la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 10.3.45
brahma-sūtrera bhāṣya
el comentario de los aforismos del Brahma-sūtraCC Madhya-līlā 25.100
brahma-bhūta
plenamente iluminado — Śrīmad-bhāgavatam 5.10.8
brahma-bhūtam
liberarse mediante la identificación con el Absoluto — Bg. 6.27
cualitativamente igual al Absoluto Supremo — Śrīmad-bhāgavatam 1.18.26
brahma-bhūtasya
de una persona autorrealizada nacida en una familia de brāhmaṇasŚrīmad-bhāgavatam 5.9.17
brahma-bhūtaḥ
estando autorrealizado — Bg. 5.24