Skip to main content

CC Madhya-līlā 20.325

Texto

svāyaṁbhuve ‘yajña’, svārociṣe ‘vibhu’ nāma
auttame ‘satyasena’, tāmase ‘hari’ abhidhāna

Palabra por palabra

svāyaṁbhuve — durante el Svāyambhuva-manvantara; yajña — el avatāra llamado Yajña; svārociṣe — durante el Svārociṣa-manvantara; vibhu — el avatāra Vibhu; nāma — llamado; auttame — durante el Auttama-manvantara; satyasena — el avatāra llamado Satyasena; tāmase — durante el Tāmasa-manvantara; hari — Hari; abhidhāna — llamado.

Traducción

«Durante el Svāyambhuva-manvantara, el avatāra se llama Yajña. Durante el Svārociṣa-manvantara se llama Vibhu. Durante el Auttama-manvantara se llama Satyasena, y durante el Tāmasa-manvantara se llama Hari.