Skip to main content

CC Madhya-līlā 19.110

Texto

brāhmaṇa-sakala karena prabhura nimantraṇa
vallabha-bhaṭṭa tāṅ-sabāre karena nivāraṇa

Palabra por palabra

brāhmaṇa-sakala — todos los brāhmaṇas de la aldea; karena — hacen; prabhura — de Śrī Caitanya Mahāprabhu; nimantraṇa — invitaciones; vallabha-bhaṭṭa — Vallabha Bhaṭṭācārya; tāṅ-sabāre — a todos ellos; karena — hace; nivāraṇa — prohibir.

Traducción

Todos los brāhmaṇas del lugar estaban ansiosos por invitar al Señor, pero Vallabha Bhaṭṭācārya se los prohibió.