Skip to main content

CC Madhya-līlā 16.60

Texto

ācārya-gosāñi prabhuke kahe ṭhāre-ṭhore
ācārya tarjā paḍe, keha bujhite nā pāre

Palabra por palabra

ācārya-gosāñi — Advaita Ācārya; prabhuke — a Śrī Caitanya Mahāprabhu; kahe — habla; ṭhāre-ṭhore — con gestos; ācārya — Advaita Ācārya; tarjā paḍe — lee algunos pasajes poéticos; keha — nadie; bujhite — entender; pāre — no pudo.

Traducción

Entonces, Śrīla Advaita Ācārya dijo algo a Caitanya Mahāprabhu mediante gestos y leyó unos pasajes poéticos que nadie entendió.