Skip to main content

CC Madhya-līlā 16.242

Texto

eta kahi’ mahāprabhu tāṅre vidāya dila
ghare āsi’ mahāprabhura śikṣā ācarila

Palabra por palabra

eta kahi’ — tras hablar así; mahāprabhu — Śrī Caitanya Mahāprabhu; tāṅre — de Raghunātha dāsa; vidāya dila — Se despidió; ghare āsi’ — al regresar a casa; mahāprabhura — de Śrī Caitanya Mahāprabhu; śikṣā — la instrucción; ācarila — puso en práctica.

Traducción

De ese modo, Śrī Caitanya Mahāprabhu Se despidió de Raghunātha dāsa, que regresó a casa e hizo exactamente lo que el Señor le había dicho.