Skip to main content

CC Madhya-līlā 16.231

Texto

ebe yadi mahāprabhu ‘śāntipura’ āilā
śuniyā pitāre raghunātha nivedilā

Palabra por palabra

ebe — ahora; yadi — cuando; mahāprabhu — Śrī Caitanya Mahāprabhu; śāntipura — a Śāntipura; āilā — había venido; śuniyā — al escuchar; pitāre — a su padre; raghunātha — Raghunātha dāsa Gosvāmī; nivedilā — presentó.

Traducción

Cuando Raghunātha dāsa se enteró de que Śrī Caitanya Mahāprabhu había llegado a Śāntipura, hizo una petición a su padre.