Skip to main content

Text 125

Text 125

Texto

Text

svagaṇa-sahite prabhu prasāda aṅgīkari’
uṭhiyā calilā prabhu bali’ ‘hari’ ‘hari’
svagaṇa-sahite prabhu prasāda aṅgīkari’
uṭhiyā calilā prabhu bali’ ‘hari’ ‘hari’

Palabra por palabra

Synonyms

sva-gaṇa-sahite — con Sus devotos personales; prabhu — Śrī Caitanya Mahāprabhu; prasāda — los remanentes de alimento; aṅgīkari’ — tras tomar; uṭhiyā — levantándose; calilā — partió; prabhu — Śrī Caitanya Mahāprabhu; bali’ — pronunciando; hari hari — ¡Hari!, ¡Hari!

sva-gaṇa-sahite — with His personal associates; prabhu — Śrī Caitanya Mahāprabhu; prasāda — the remnants of food; aṅgīkari’ — accepting; uṭhiyā — standing up; calilā — started; prabhu — Śrī Caitanya Mahāprabhu; bali’ — uttering; hari hari — Hari, Hari.

Traducción

Translation

Después de tomar el prasādam, Śrī Caitanya Mahāprabhu Se levantó y siguió Su camino, cantando los santos nombres: «¡Hari!, ¡Hari!».

After accepting the prasādam, Śrī Caitanya Mahāprabhu stood up and started to go, chanting the holy names, “Hari! Hari!”