Skip to main content

Text 76

Text 76

Texto

Text

bhaṭṭācārya kahe, — ei svarūpa-dāmodara
mahāprabhura haya iṅha dvitīya kalevara
bhaṭṭācārya kahe, — ei svarūpa-dāmodara
mahāprabhura haya iṅha dvitīya kalevara

Palabra por palabra

Synonyms

bhaṭṭācārya kahe — el Bhaṭṭācārya dijo; ei — ese caballero; svarūpa-dāmodara — su nombre es Svarūpa Dāmodara; mahāprabhura — de Śrī Caitanya Mahāprabhu haya–es; iṅha — él; dvitīya — la segunda; kalevara — expansión del cuerpo.

bhaṭṭācārya kahe — the Bhaṭṭācārya said; ei — this gentleman; svarūpa-dāmodara — his name is Svarūpa Dāmodara; mahāprabhura — of Śrī Caitanya Mahāprabhu; haya — is; iṅha — he; dvitīya — the second; kalevara — expansion of the body.

Traducción

Translation

Śrī Sārvabhauma Bhaṭṭācārya contestó: «Ése es Svarūpa Dāmodara, que es prácticamente la segunda expansión del cuerpo de Śrī Caitanya Mahāprabhu.

Śrī Sārvabhauma Bhaṭṭācārya replied, “Here is Svarūpa Dāmodara, who is practically the second expansion of the body of Śrī Caitanya Mahāprabhu.