Skip to main content

Text 76

Text 76

Text

Texto

bhaṭṭācārya kahe, — ei svarūpa-dāmodara
mahāprabhura haya iṅha dvitīya kalevara
bhaṭṭācārya kahe, — ei svarūpa-dāmodara
mahāprabhura haya iṅha dvitīya kalevara

Synonyms

Palabra por palabra

bhaṭṭācārya kahe — the Bhaṭṭācārya said; ei — this gentleman; svarūpa-dāmodara — his name is Svarūpa Dāmodara; mahāprabhura — of Śrī Caitanya Mahāprabhu; haya — is; iṅha — he; dvitīya — the second; kalevara — expansion of the body.

bhaṭṭācārya kahe — el Bhaṭṭācārya dijo; ei — ese caballero; svarūpa-dāmodara — su nombre es Svarūpa Dāmodara; mahāprabhura — de Śrī Caitanya Mahāprabhu haya–es; iṅha — él; dvitīya — la segunda; kalevara — expansión del cuerpo.

Translation

Traducción

Śrī Sārvabhauma Bhaṭṭācārya replied, “Here is Svarūpa Dāmodara, who is practically the second expansion of the body of Śrī Caitanya Mahāprabhu.

Śrī Sārvabhauma Bhaṭṭācārya contestó: «Ése es Svarūpa Dāmodara, que es prácticamente la segunda expansión del cuerpo de Śrī Caitanya Mahāprabhu.