Skip to main content

Text 63

Text 63

Texto

Text

prabhu kahe, — bhaṭṭācārya, śunaha iṅhāra carita
dakṣiṇa giyāchila iṅha āmāra sahita
prabhu kahe, — bhaṭṭācārya, śunaha iṅhāra carita
dakṣiṇa giyāchila iṅha āmāra sahita

Palabra por palabra

Synonyms

prabhu kahe — Śrī Caitanya Mahāprabhu dijo; bhaṭṭācārya — Mi querido Bhaṭṭācārya; śunaha — tan sólo escucha; iṅhāra carita — su naturaleza; dakṣiṇa giyāchila — fue al sur de la India; iṅha — este hombre; āmāra sahita — conmigo.

prabhu kahe — Śrī Caitanya Mahāprabhu said; bhaṭṭācārya — My dear Bhaṭṭācārya; śunaha — just hear; iṅhāra carita — his character; dakṣiṇa giyāchila — went to South India; iṅha — this man; āmāra sahita — with Me.

Traducción

Translation

Śrī Caitanya Mahāprabhu dijo: «Mi querido Bhaṭṭācārya, piensa un instante en la naturaleza de este hombre que fue conmigo al sur de la India.

Śrī Caitanya Mahāprabhu said, “My dear Bhaṭṭācārya, just consider the character of this man who went with Me to South India.