Skip to main content

CC Madhya-līlā 10.35

Texto

sukhī hailā dekhi’ prabhu vāsāra saṁsthāna
yei vāsāya haya prabhura sarva-samādhāna

Palabra por palabra

sukhī hailā — Se sintió muy feliz; dekhi’ — de ver; prabhu — Śrī Caitanya Mahāprabhu; vāsāra — de las habitaciones; saṁsthāna — situación; yei vāsāya — lugar en el que; haya — hay; prabhura — de Śrī Caitanya Mahāprabhu; sarva-samādhāna — satisfacción de todas las necesidades.

Traducción

Śrī Caitanya Mahāprabhu estaba muy feliz de ver Sus habitaciones, en las que se habían tenido en cuenta todas Sus necesidades.