Skip to main content

CC Antya-līlā 5.33

Texto

āra dina miśra āila prabhu-vidyamāne
prabhu kahe, — ‘kṛṣṇa-kathā śunilā rāya-sthāne’?

Palabra por palabra

āra dina — al día siguiente; miśra — Pradyumna Miśra; āila — fue; prabhu-vidyamāne — en presencia de Śrī Caitanya Mahāprabhu; prabhu kahe — Śrī Caitanya Mahāprabhu preguntó; kṛṣṇa-kathā — temas acerca de Kṛṣṇa; śunilā — has escuchado; rāya-sthāne — de Śrī Rāmānanda Rāya.

Traducción

Al día siguiente, cuando Pradyumna Miśra se presentó ante Śrī Caitanya Mahāprabhu, el Señor le preguntó: «¿Has ido a escuchar a Śrī Rāmānanda Rāya hablar acerca de Kṛṣṇa?».