Skip to main content

CC Antya-līlā 13.126

Texto

rūpa-gosāñira sabhāya karena bhāgavata-paṭhana
bhāgavata paḍite preme āulāya tāṅra mana

Palabra por palabra

rūpa-gosāñira sabhāya — en la reunión de Rūpa, Sanātana y otros vaiṣṇavas; karena — lleva a cabo; bhāgavata-paṭhana — recitación del Śrīmad-Bhāgavatam; bhāgavata paḍite — mientras recita el Śrīmad-Bhāgavatam; preme — de amor extático; āulāya — se ve abrumada; tāṅra mana — su mente.

Traducción

Cuando recitaba el Śrīmad-Bhāgavatam en compañía de Rūpa y Sanātana, Raghunātha Bhaṭṭa se veía abrumado de amor extático por Kṛṣṇa.