Skip to main content

CC Ādi-līlā 6.2

Texto

jaya jaya śrī-caitanya jaya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda

Palabra por palabra

jaya jaya—¡toda gloria!; śrī-caitanya—el Señor Śrī Caitanya Mahāprabhu; jaya—¡toda gloria!; nityānanda—a Śrī Nityānanda; jaya advaita-candra—¡toda gloria a Advaita Ācārya!; jaya gaura-bhakta-vṛnda—¡toda gloria a los devotos de Śrī Caitanya Mahāprabhu!

Traducción

¡Toda gloria al Señor Śrī Caitanya Mahāprabhu! ¡Toda gloria al Señor Nityānanda! ¡Toda gloria a Advaita Ācārya! ¡Y toda gloria a todos los devotos del Señor Śrī Caitanya Mahāprabhu!