Skip to main content

Text 117

Text 117

Texto

Text

prabhura ājñāya nityānanda gauḍe calilā
tāṅra saṅge tina-jana prabhu-ājñāya āilā
prabhura ājñāya nityānanda gauḍe calilā
tāṅra saṅge tina-jana prabhu-ājñāya āilā

Palabra por palabra

Synonyms

prabhura ājñāya—bajo la orden de Śrī Caitanya Mahāprabhu; nityānanda—Śrī Nityānanda; gauḍe—a Bengala; calilā—regresó; tāṅra saṅge—en Su compañía; tina jana—tres hombres; prabhu-ājñāya—bajo la orden del Señor; āilā—fueron.

prabhura ājñāya — under the order of Lord Caitanya Mahāprabhu; nityānanda — Lord Nityānanda; gauḍe — to Bengal; calilā — went back; tāṅra saṅge — in His company; tina jana — three men; prabhu-ājñāya — under the order of the Lord; āilā — went.

Traducción

Translation

Por orden de Śrī Caitanya Mahāprabhu, tres devotos acompañaron a Śrī Nityānanda Prabhu cuando volvió a Bengala a predicar.

By the order of Śrī Caitanya Mahāprabhu, three devotees accompanied Lord Nityānanda Prabhu when He returned to Bengal to preach.