Skip to main content

Word for Word Index

vaiṣṇava-aparādha
an offense at the feet of a Vaiṣṇava — CC Madhya 19.156
pāṭhāna-vaiṣṇava bali’
known as Pāṭhāna Vaiṣṇavas — CC Madhya 18.211
śrī-vaiṣṇava trimalla-bhaṭṭa
Trimalla Bhaṭṭa was a Śrī Vaiṣṇava — CC Madhya 1.109
vaiṣṇava-brāhmaṇa
Vaiṣṇava brāhmaṇasCC Madhya 9.91
a brāhmaṇa following the Vaiṣṇava cult — CC Madhya 9.93
vaiṣṇava brāhmaṇa
a brāhmaṇa following Vaiṣṇava principles — CC Madhya 8.48
vaiṣṇava-carita
pure devotees — CC Madhya 9.305
duḥkhī vaiṣṇava
a poverty-stricken Vaiṣṇava — CC Madhya 25.206
e-saba vaiṣṇava
all these pure devotees — CC Madhya 10.47
śrī-vaiṣṇava eka
a devotee belonging to the Rāmānuja-sampradāya — CC Madhya 9.82
eka vaiṣṇava
one Vaiṣṇava devotee — CC Madhya 20.47
sarva vaiṣṇava-gaṇa
all Vaiṣṇavas — CC Madhya 11.182
vaiṣṇava-gaṇa
all the Vaiṣṇavas — CC Madhya 2.95, CC Antya 7.70
Vaiṣṇavas. — CC Madhya 9.336
the Vaiṣṇavas. — CC Madhya 11.74
devotees of Lord Śrī Caitanya Mahāprabhu — CC Madhya 11.125
vaiṣṇava-gaṇe
the devotees of the Lord. — CC Madhya 11.212
vaiṣṇava ha-ila
became devotees of Lord Kṛṣṇa. — CC Madhya 9.76
has become a Vaiṣṇava, a lover and servitor of Lord Viṣṇu — CC Madhya 24.266
vaiṣṇava haila
they became devotees — CC Madhya 7.116
became devotees — CC Madhya 7.118
has become a Vaiṣṇava — CC Madhya 15.292
vaiṣṇava haya
become devotees. — CC Madhya 7.103
become devotees — CC Madhya 9.7-8
vaiṣṇava-janaiḥ
by the devotees — CC Madhya 13.207
vaiṣṇava-jñāne
understanding as a Vaiṣṇava — CC Madhya 9.251
vaiṣṇava jāni’
knowing to be a Vaiṣṇava — CC Madhya 9.52
taking you to be a Vaiṣṇava. — CC Madhya 11.57
vaiṣṇava kaila
turned into Vaiṣṇavas — CC Madhya 9.68
vaiṣṇava-karaṇa
making Vaiṣṇavas — CC Madhya 25.261
vaiṣṇava-smṛti karibāre
to write a directory of Vaiṣṇava activities. — CC Madhya 24.324
vaiṣṇava karila
elevated to the position of Vaiṣṇavas — CC Madhya 4.87
ke vaiṣṇava
who is a Vaiṣṇava — CC Madhya 15.105
vaiṣṇava-kiṅkara
the servant of a Vaiṣṇava. — CC Madhya 18.86
vaiṣṇava-lakṣaṇa
the symptoms of Vaiṣṇavas — CC Madhya 16.75
the symptoms of a Vaiṣṇava — CC Madhya 22.77, CC Madhya 24.336
vaiṣṇava lañā
taking all the Vaiṣṇavas — CC Madhya 11.173
vaiṣṇava-mane
in the minds of all the Vaiṣṇavas — CC Madhya 16.34, CC Madhya 16.36
sarva-vaiṣṇava-milana
meeting of all kinds of devotees. — CC Madhya 25.250
vaiṣṇava-milana
meeting with all the Vaiṣṇavas — CC Madhya 10.189