Skip to main content

CC Madhya 11.173

Bengali

প্রভু কহে, — গোপীনাথ, যাহ’ বৈষ্ণব লঞা ।
যাহাঁ যাহাঁ কহে বাসা, তাহাঁ দেহ’ লঞা ॥ ১৭৩ ॥

Text

prabhu kahe, — gopīnātha, yāha’ vaiṣṇava lañā
yāhāṅ yāhāṅ kahe vāsā, tāhāṅ deha’ lañā

Synonyms

prabhu kahe — the Lord Caitanya Mahāprabhu said; gopīnātha — My dear Gopīnātha; yāha’ — please go; vaiṣṇava lañā — taking all the Vaiṣṇavas; yāhāṅ yāhāṅ — wherever; kahe — they say; vāsā — staying place; tāhāṅ — there; deha’ — give; lañā — accepting.

Translation

Śrī Caitanya Mahāprabhu immediately told Gopīnātha Ācārya, “Please go with the Vaiṣṇavas and accommodate them in whatever residences Kāśī Miśra and the temple superintendent offer.”